संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
योगः

सर्ववेदसारसंग्रहः - योगः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


निर्विकल्प समाधिर्यो वृत्तिर्नैश्चल्यलक्षणा ।

तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥९०९॥

अष्टावङ्गानि योगस्य यमो नियम आसनम् ।

प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥९१०॥

ध्यानं समाधिरित्येव निगदन्ति मनीषिणः ।

सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥९११॥

यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।

सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥९१२॥

नियमो हि परानन्दो नियमात्क्रियते बुधैः ।

सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ॥९१३॥

आसनं तद्विजानीयादितरत्सुखनाशनम् ।

चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥९१४॥

निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते ।

निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥९१५॥

ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ।

ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ॥९१६॥

अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् ।

विषयेष्वात्मतां त्यक्त्वा मनसश्चिति मज्जनम् ॥९१७॥

प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ।

यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥९१८॥

मनसो धारणं चैव धारणा सा परा मता ।

ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥९१९॥

ध्यानशब्देन विख्याता परमानन्ददायिनि ।

निर्विकार तया वृत्त्या ब्रह्माकारतया पुनः ॥९२०॥

वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञिकः ।

समाधौ क्रियमाणे तु विघ्ना ह्यायन्ति वै बलात् ॥९२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP