संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
इन्द्रियदेवताः

सर्ववेदसारसंग्रहः - इन्द्रियदेवताः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ ।

वाचोऽग्निहर्स्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥४१७॥

षायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः ।

मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥४१८॥

रुद्रस्त्वहंकृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् ।

दिगाद्या देवताः सर्वाः खादिसत्त्वांशसंभवाः ॥४१९॥

संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः ।

निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥४२०॥

शरीरकरणग्रामप्राणाहमधिदेवताः ।

पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥४२१॥

कर्मानुरूपेण गुणोदयो भवे -

द्गुणानुरूपेण मनःप्रवृत्तिः ।

मनोनुवृत्तैरुभयात्मकेन्द्रियै -

निर्वर्त्यर्ते पुण्यमपुण्यमत्र ॥४२२॥

करोति विज्ञानमयोऽभिमानं

कर्ताहमेवेति तदात्मना स्थितः ।

आत्मा तु साक्षी न करोति किञ्चि -

न्न कारयत्येव तटस्थवत्सदा ॥४२३॥

द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः ।

स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥४२४॥

आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता ।

रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥४२५॥

न ह्यर्कः कुरुते कर्म न कारयति जन्तवः ।

स्वस्वभावनुरोधेन वर्तन्ते स्वस्वकर्मसु ॥४२६॥

तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना ।

उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु॥४२७॥

अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः ।

स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥४२८॥

आत्मस्वरूपमविचार्य विमूढबुद्धि -

रारोपयत्यखिलमेतदनात्मकार्यम् ।

स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रे

दूरस्थमेघकृतधावनवद्भ्रमेण ॥४२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP