संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
अर्थसमन्वयः

सर्ववेदसारसंग्रहः - अर्थसमन्वयः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


लक्षयत्यनया सम्यग्भाग्यलक्षणया ततः ।

सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमुद्वयम् ॥७६०॥

निर्विशेषं निराभासमतादृशमनीदृशम् ।

अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् ।

अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते ॥७६१॥

उपाधिवैशिष्ट्यकृतो विरोधो

ब्रह्मात्मनोरेकतयाधिगत्या ।

उपाधिवैशिष्ट्य उदस्यमाने

न कश्चिदप्यस्ति विरोध एतयोः ॥७६२॥

तयोरुपाधिश्च विशिष्टता च

तद्धर्मभाक्त्वं च विलक्षणत्वम् ।

भ्रान्त्या कृतं सर्वमिदं मृषैव

स्वप्नार्थवज्जाग्रति नैव सत्यम् ॥७६३॥

निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वा

जीवेशादिभिदापि वा न च ऋतं कर्तुं क्वचिच्छक्यते ।

मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशः

को भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ॥७६४॥

न स्वप्नजागरणयोरुभयोर्विशेषः

संदृश्यते क्वचिदपि भ्रमजैर्विकल्पैः ।

यद्दृष्टदर्शनमुखैरत एव मिथ्या

स्वप्नो यथा ननु तथैव हि जागरोऽपि ॥७६५॥

अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ ।

दृष्टदर्शनदृष्यादिकल्पनोभयतः समा ॥७६६॥

अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते ।

न कश्चिदनयोर्मेदस्तस्मान्मिथ्यात्वमर्हतः ॥७६७॥

भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः ।

कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥७६८॥

यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति ।

कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥७६९॥

यतस्ततो ब्रह्म सदाद्वितीयं

विकल्पशून्यं निरुपाधि निर्मलम् ।

निरन्तरानन्दघनं निरीहं

निरास्पदं केवलमेकमेव ॥७७०॥

नैवास्ति काचन भिदा न गुणप्रतीति -

र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः ।

यत्केवलं परमशान्तमनन्तमाद्य -

मानन्दमात्रमवभाति सदद्वितीयम् ॥७७१॥

यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् ।

अजरामरणं नित्यं सत्यमेतद्वचो मम ॥७७२॥

न हि त्वं देहोऽसवसुरपि च वाप्यक्षनिकरो

मनो वा बुद्धिर्वा क्वचिदपि तथाहंकृतिरपि ।

न चैषं संघातस्त्वमु भवति विद्वन् श्रुणु परं

यदेतेषं साक्षी स्फुरणममलं तत्त्वमसि हि ॥७७३॥

यज्जायते वस्तु तदेव वर्धते

तदेव मृत्युं समुपैति काले ।

जन्मैव ते नास्ति तथैव मृत्यु -

र्नास्त्येव नित्यस्य विभोरजस्य ॥७७४॥

य एष दोहो जनितः स एव

समेधते नश्यति कर्मयोगात् ।

त्वमेतदीयास्वखिलास्ववस्था -

स्ववस्थितः साक्ष्यसि बोधमात्रः ॥७७५॥

यत्स्वप्रकाशमखिलात्मकमासुषुप्ते -

रेकात्मनाहमहमित्यवभाति नित्यम् ।

बुद्धेः समस्तविकृतेरविकारि बोद्धृ

यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७६॥

स्वात्मन्यनस्तमयसंविदि कल्पितस्य

व्योमादिसर्वजगतः प्रददाति सत्ताम् ।

स्फूर्तिं स्वकीयमहसा वितनोति साक्षात्

यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७७॥

सम्यक्समाधिनिरतैर्विमलान्तरङ्गे

साक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् ।

सन्तुष्यते परमहंसकुलैरजस्रम्

यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७८॥

अन्तर्बहिः स्वयमखण्डितमेकरूप -

मारोपितार्थवदुदञ्चति मूढबुद्धेः ।

मृत्स्नादिवद्विगतविक्रियमात्मवेद्यं

यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७७९॥

श्रुत्युक्तमव्ययमनन्तमनादिमध्य -

मव्यक्तमक्षरमनाश्रयमप्रमेयम् ।

आनन्दसद्धनमनामयमद्वितीयं

यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥७८०॥

शरीरतद्योगतदीयधर्मा -

द्यारोपणं भ्रान्तिवशात्त्वयीदम् ।

न वस्तुतः किंचिदतस्त्वजस्त्वं

मृत्योर्भयं क्वास्ति तवासि पूर्णः ॥७८१॥

यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्या

तत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव ।

त्वत्तो नान्यद्वस्तु किंचित्तु लोके

कस्माद्भीतिस्ते भवेदद्वयस्य ॥७८२॥

पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् ।

भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥७८३॥

तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् ।

निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाद्वयम् ॥७८४॥

ज्ञातृज्ञानदेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् ।

ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८५॥

अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तद्दृशिमात्रम् ।

सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८६॥

सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूतं यत् ।

सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८७॥

नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् ।

प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८८॥

त्वं प्रत्यस्ताशेशविशेषं व्योमेवान्तर्बहिरपि पूर्णम् ।

ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥७८९॥

ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् ।

इत्त्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥७९०॥

अखण्डामेवैतां घटितपरमानन्दलहरीं

परिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् ।

अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परे

रमस्व प्रारब्धं क्षपय सुखवृत्त्य त्वमनया ॥७९१॥

ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा ।

समाधिनिष्ठतो भूत्वा तिष्ठ विद्वन्सदा मुने ॥७९२॥

शिष्यः -

अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः ।

श्रोतुः संजायते किं वा क्रियान्तरमपेक्षते ॥७९३॥

समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् ।

समाधेरन्तरायाः के सर्वमेतन्निरुप्यताम् ॥७९४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP