संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
मनोमयकोशः

सर्ववेदसारसंग्रहः - मनोमयकोशः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह ।

प्राचुर्य मनसो यत्र दृश्यतेऽसौ मनोमयः ॥३५५॥

चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः ।

मनुते मनसैवैष फलं कामयते बहिः ।

यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥३५६॥

मनो ह्यमुष्य प्रवणस्य हेतु -

रन्तर्बहिश्चार्थमनेन वेत्ति ।

शृणोति जिघ्रत्यमुनैव चेक्षते

वक्ति स्पृशत्यत्ति करोति सर्वम् ॥३५७॥

बन्धश्च मोक्षो मनसैव पुंसा -

मर्थोऽप्यनर्थोऽप्यमुनैव सिद्ध्यति ।

शुद्धेन मोक्षो मलिनेन बन्धो

विवेकतोऽर्थोऽप्यविवेकतोन्यः ॥३५८॥

रजस्तमोभ्यां मलिनं त्वशुद्ध -

मज्ञानजं सत्त्वगुणेन रिक्तम् ।

मनस्तमोदोषसमन्वितत्वा -

ज्जडत्वमोहालसताप्रमादैः ।

तिरस्कृतं सन्न तु वेत्ति वास्तवं

पदार्थतत्त्वं ह्युपलभ्यमानम् ॥३५९॥

रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैः

प्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति ।

कथंचित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशं

मनोदीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥३६०॥

ततो मुमुक्षुर्भवबन्धमुक्त्यै

रजस्तमोभ्यां च तदीयकार्यैः ।

वियोज्य चित्तं परिशुद्धसत्त्वं

प्रियं प्रयत्नेन सदैव कुर्यात् ॥३६१॥

गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनां

यद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः ।

दोषानेव विलोक्य सर्वविषयेष्वाषां विमुच्याभित -

श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बताम् ॥३६२॥

यमेषु निरतो यस्तु नियमेषु च यत्नतः ।

विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥३६३॥

आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् ।

मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥३६४॥

परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः ।

नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥३६५॥

आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति ।

सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥३६६॥

अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि ।

यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥३६७॥

शिष्टन्नमीशार्चनमार्यसेवां

तीर्थाटनं स्वाश्रमधर्मनिष्ठाम् ।

यमानुषक्तिं नियमानुवृत्तिं

चित्तप्रसादाय वदन्ति तज्ज्ञाः ॥३६८॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम् ।

पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥३६९॥

श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः ।

अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥३७०॥

यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् ।

तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥३७१॥

हितपरिमितभोजी नित्यमेकान्तसेवी

सकृदुचितहितोक्तिः स्वल्पनिद्राविहारः ।

अनुनियमनशीलो यो भजत्युक्तकाले

स लभत इह शीघ्रं साधु चित्तप्रसादम् ॥३७२॥

चित्तप्रसादेन विनावगन्तुं

बन्धं न शक्नोति परात्मतत्त्वम् ।

तत्त्वावगत्या तु विना विमुक्ति -

र्न सिद्ध्यति ब्रह्मसहस्रकोटिषु ॥३७३॥

मनःप्रमादः पुरुषस्य बन्धो

मनःप्रसादो भवबन्धमुक्तिः ।

मनःप्रसादाधिगमाय तस्मा -

न्मनोनिरासं विदधीत विद्वान् ॥३७४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP