संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
ब्रह्मवन्दनम्

सर्ववेदसारसंग्रहः - ब्रह्मवन्दनम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


अखण्डानन्दसम्बोधो वन्दनाद्यस्य जायते ।

गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥१॥

अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् ।

आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥२॥

यदालम्बो दरं हन्ति सतां प्रत्यूहसंभवम् ।

तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP