संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
जगदुत्पत्तिः

सर्ववेदसारसंग्रहः - जगदुत्पत्तिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः ।

इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥४३०॥

पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः ।

समुत्पानमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥४३१॥

व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः ।

सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥४३२॥

केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाः

केचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः ।

केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनः

केचिद्व्रीहियवान्नभोजनपरा जीवन्त्यमी जन्तवः ॥४३३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP