संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
दुःखप्रदं वस्तु

सर्ववेदसारसंग्रहः - दुःखप्रदं वस्तु

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


॥ दुःखप्रदं वस्तु सुखं दातुं न समर्हति ॥

श्रीगुरुः :

आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः ।

बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥६३५॥

अज्ञात्वैव हि निक्षेपं भिक्षामटति दुर्मतिः ।

स्ववेश्मनि निधिं ज्ञात्वा को नु भिक्षामटेत्सुधीः ॥६३६॥

स्थूलं च सूक्ष्मं च वपुः स्वभावतो

दुःखात्मकं स्वात्मतया गृहीत्वा ।

विस्मृत्य च स्वं सुखरूपमात्मनो

दुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥६३७॥

नहि दुःखप्रदं वस्तु सुखं दातुं समर्हति ।

किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥६३८॥

आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः ।

बहिःसुखाय यतते सत्यमेव न संशयः ॥६३९॥

इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु ।

प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥६४०॥

स वस्तुधर्मो नो तस्मान्मनस्येवोपलभ्यते ।

वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥६४१॥

अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते ।

तस्मान्न वस्तुधर्मोऽयममानन्दस्तु कदाचन ॥६४२॥

नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् ।

असति व्यञ्जके व्यङ्ग्यं नोदेतीति न मन्यताम् ॥६४३॥

सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः ।

सत्यपि व्यञ्जके व्यङ्ग्यानुदयो नैव संमतः ॥६४४॥

दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् ।

प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिद्ध्यति ॥६४५॥

तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः ।

किं तु पुण्यस्य सांन्निध्याधिष्टस्यापि च वस्तुनः ॥६४६॥

सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति ।

आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥६४७॥

सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः ।

पुण्योत्कर्षापकर्षभ्यां भवत्युच्चावचः स्वयम् ॥६४८॥

सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः ।

स क्षयिण्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥६४९॥

यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः ।

ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥६५०॥

दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् ।

सुखं विषयसंपृक्तं विषसंपृक्तभक्तवत् ॥६५१॥

भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति ।

सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥६५२॥

भोगकाले भवेन्नॄणां ब्रह्मादिपदभाजिनाम् ।

राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥६५३॥

तथैव दुःख जन्तूनां ब्रह्मादिपदभाजिनाम् ।

न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥६५४॥

यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः ।

शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥६५५॥

लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् ।

प्रतिबिम्बो बिम्बमूलो विना बिम्बं न सिद्ध्यति ॥६५६॥

यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते ।

युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥६५७॥

अविद्याकार्यकरणसंघातेषु पुरोदितः ।

आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥६५८॥

स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः ।

लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥६५९॥

न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किंचन ।

आत्मैव केवलानन्दमात्रस्तिष्ठस्ति निर्द्वयः ॥६६०॥

प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः ।

सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥६६१॥

त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः ।

सुषुप्तादुत्थितवता सुखमस्वाप्समित्यनु ॥६६२॥

दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना ।

अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥६६३॥

दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते ।

सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥६६४॥

सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः ।

सद्धनोऽयं चिद्धनोऽयमानन्दघन इत्यपि ॥६६५॥

आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः ।

धन्यैर्महात्मभिधीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥६६६॥

अपरोक्षयैवात्मा समाधावनुभूयते ।

केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥६६७॥

स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः ।

उपजीवन्त्यमुष्येव मात्रामानन्दलक्षणाम् ॥६६८॥

आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः ।

स गुडस्यैव नो तेषां माधुर्यं विद्यते क्वचित् ॥६६९॥

तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते ।

बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥६७०॥

यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते ।

आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥६७१॥

यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः ।

तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥६७२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP