संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
सविकल्पः निर्विकल्पः समाधिः

सर्ववेदसारसंग्रहः - सविकल्पः निर्विकल्पः समाधिः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


सविकल्पो निर्विकल्प इति द्वेधा निगद्यते ।

समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥८१९॥

ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले ।

तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥८२०॥

सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः ।

मृद एवावभानेऽपि मृण्मयद्विपभानवत् ॥८२१॥

सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी ।

समाधिरत एवायं सविकल्प वितीर्यते ॥८२२॥

ज्ञात्रादिभवमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा ।

मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥८२३॥

जले निक्षिप्तलवणं जलमात्रतया स्थितम् ।

पृथङ् न भाति किं त्वम्भ एकमेवावभासते ॥८२४॥

यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता ।

पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥८२५॥

ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः ।

वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥८२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP