संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
चतुर्विधं भूतजातम्

सर्ववेदसारसंग्रहः - चतुर्विधं भूतजातम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः ।

स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥४३४॥

यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः ।

अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥४३५॥

स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च ।

भूमिमुद्धिद्य ये जाता उद्धिज्जास्ते द्रुमादयः ॥४३६॥

इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् ।

सामान्येन समष्टिः स्याआदेकधीविषयत्वतः ॥४३७॥

एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् ।

प्राहुर्वैष्वानर इति विराडिति च वैदिकाः ॥४३८॥

वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः ।

विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥४३९॥

चतुर्विधं भूतजातं तत्तज्जातिविशेषतः ।

नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥४४०॥

साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपगतम् ।

चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥४४१॥

विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति ।

यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥४४२॥

व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः ।

उच्च्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥४४३॥

देहोऽयं पितृभुक्तान्नविकाराच्छुक्ल शोणितात् ।

जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥४४४॥

तस्मादन्नविकारित्वेनायन्नमयो मतः ।

आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥४४५॥

आत्मनः स्थूलभोगानामेतदायतनं विदुः ।

शब्दादिविषयान्भुङ्क्ते स्थूलान्स्थूलात्मनि स्थितः ॥४४६॥

बहिरात्मा ततः स्थूलभोगायतनमुच्यते ।

इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् ।

देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥४४७॥

एकादशद्वारवतीह देहे

सौधे महाराज इवाक्षवर्गैः ।

संसेव्यमानो विषयोपभोगा -

नुपादिसंस्थो बुभुजेऽयमात्मा ॥४४८॥

ज्ञानेन्द्रियाणि निजदैवतचोदितानि

कर्मेन्द्रियाण्यपि तथा मन आदिकानि ।

स्वस्वप्रयोजनविधौ नियतानि सन्ति

यत्नेन किङ्करजना इव तं भजन्ते ॥४४९॥

यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः ।

अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥४५०॥

एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः ।

तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥४५१॥

स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः ।

ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥४५२॥

महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् ।

विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥४५३॥

यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् ।

महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥४५४॥

तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः ।

वाच्यार्थ इति निर्णीतं विविक्तं लक्ष इत्यपि ॥४५५॥

स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् ।

दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥४५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP