संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
प्राणमयकोशः

सर्ववेदसारसंग्रहः - प्राणमयकोशः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् ।

वाक्पाणिपादपायूपस्थानि वर्मेन्द्रियाण्यनु ॥३७५॥

समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः ।

प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥३७६॥

प्राणः प्राग्गमनेन स्यादपानोऽर्वाग्गमनेन च ।

व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥३७७॥

अशितानरसादीनां समीकरणधर्मतः ।

समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥३७८॥

क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम् ।

ततस्सेषां रजोंशेभ्यो जनिरङ्गीकृता बुधैः ॥३७९॥

राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् ।

प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥३८०॥

एते प्राणादयः पञ्च पञ्चकर्मेन्दियैः सह ।

भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥३८१॥

यद्यान्निष्पाद्यते कर्म पुण्यं वा पापमेव वा ।

वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥३८१॥

वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते ।

तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥३८२॥

प्राणकर्मेन्द्रियैदेहः प्रेर्यमाणः प्रवर्तते ।

नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥३८४॥

कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः ।

अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥३८५॥

लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते ।

सर्वं लिङ्गवपुर्जातमेकधीविषयत्वतः ॥३८६॥

समष्टिः स्यात्तरुगणः सामान्येन वनं यथा ।

एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥३८७॥

हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः ।

हिरण्मये बुद्धिगर्मे प्रचकास्ति हिरण्यवत् ॥३८८॥

हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः ।

समस्त लिङ्गदेहेषु सूत्रवन्मणिपङ्तिषु ।

व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥३८९॥

नैकधीविषयत्वेन लिङ्गं व्यष्टिभवत्यथ ।

यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥३९०॥

चैतन्यं तैजस इति निगदन्ति मनीषिणः ।

तेजोमयान्तःकरणोपादित्वेनैव तैजसः ॥३९१॥

स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् ।

अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥३९२॥

स्वप्ने जागरकालीनवासनापरिकल्पितान् ।

तैजसो विषयान्भुङ्क्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥३९३॥

समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् ।

अभेद एव ज्ञातव्यो जात्यैकत्वे कुतो भिदा ॥३९४॥

द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः ।

सूत्रान्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥३९५॥

एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसंमतः ।

अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥३९६॥

तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् ।

पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥३९७॥

खादीनां भूतमेकैकं सममेव द्विधा द्विधा ।

विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥३९८॥

चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् ।

चतुर्णा प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥३९९॥

ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते ।

स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥४००॥

संयोज्य स्थूलतां यन्ति व्योमादीनि यथाक्रमम् ।

अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्क्यताम् ॥४०१॥

उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः ।

पञ्चानामपि भूतानां श्रूयतेऽन्यत्र संभवः ॥४०२॥

ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः ।

प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥४०३॥

आकाशवाय्वोधर्मर्स्तु वह्न्यादावुपलभ्यते ।

यथा तथाकाशवाय्वोर्नाग्न्यादेर्धमर् ईक्ष्यते ॥४०४॥

अतोऽप्रामाणिकमिति न किञ्चिदपि चिन्त्यताम् ।

खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥४०५॥

तेनोपलभ्यते शब्दः कारणस्यातिरेकतः ।

तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥४०६॥

न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः ।

सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥४०७॥

कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते ।

तस्मात्प्रामाण्यमेष्टव्यं बुधैः पञ्चीकृतेरपि ॥४०८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP