संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
शमः

सर्ववेदसारसंग्रहः - शमः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः ।

शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥९५॥

उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा ।

निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः ॥९६॥

स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः ।

मनसः सोत्तमा शान्तिर्ब्रह्मनिर्वाणलक्षणा ॥९७॥

प्रत्यक्प्रत्ययसन्तानप्रवाहकरणं धियः ।

यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥९८॥

विषयव्यापृतिं त्यक्त्वा श्रवणैकमनस्थितिः ।

मनसश्चेतर शान्तिर्मिश्रसत्त्वैकलक्षणा ॥९९॥

प्राच्योदीच्याङ्गसद्भावे शमः सिद्ध्यति नानथा ।

तीव्रा विरक्तिः प्राच्याङ्गमुदीच्याङ्गं दमादयः ॥१००॥

कामः क्रोधश्च लोभशच मदो मोहश्च मत्सरः ।

न जिताः षडिभे येन तस्य शान्तिर्न सिद्ध्यति ॥१०१॥

शब्दादिविषयेभ्यो यो विषवन्न निवर्तते ।

तीव्रमोक्षेच्छया भिक्षोस्तस्य शान्तिर्न सिद्ध्यति ॥१०२॥

येन नाराधितो देवो यस्य नो गुर्वनुग्रहः ।

न वश्यं हृदयं यस्य तस्य शान्तिर्न सिद्ध्यति ॥१०३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP