संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
ईश्वरः

सर्ववेदसारसंग्रहः - ईश्वरः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


अनन्तशक्तिसंपन्नो मायोपाधिक ईश्वरः ।

ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥३३०॥

अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः ।

स्वयमेव कथं सर्वं सृजतीति न शङ्क्यताम् ॥३३१॥

निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः ।

चराचरात्मकं विश्वं सृजत्यवति लिम्पति ॥३३२॥

स्वप्राधान्येन जगतो निमित्तमपि कारणम् ।

उपादानं ततोपाधिप्राधान्येन भवत्ययम् ॥३३३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP