संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
प्रत्यगात्मन्

सर्ववेदसारसंग्रहः - प्रत्यगात्मन्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


व्यष्टिर्मलिनसत्त्वैषा रजसा तमसा युता ।

ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥३१८॥

चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते ।

साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥३१९॥

अभिभूतः स एवात्मा जीव इत्यभिधीयते ।

किंचिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥३२०॥

अस्य व्यष्टिरहङ्कारकारणत्वेन कारणम् ।

वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥३२१॥

प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन संमतम् ।

व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासनम् ॥३२२॥

स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः ।

कारणं वपुरानन्दमयः कोश इतीर्यते ॥३२३॥

अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृश्यते ।

एषोऽहं सुखमस्वाप्सं न तु किंचिदवेदिषम् ॥३२५॥

अभेद एव नो भेदो जात्येकत्वेन वस्तुतः ।

अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥३२६॥

सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः ।

एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥३२७॥

अज्ञानतदवच्छिन्नाभासयोरुभयोरपि ।

आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥३२८॥

एतदेवाविविक्तं सदुपादिभ्यां च तद्गुणैः ।

महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥३२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP