संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
सम्यगाधानम्

सर्ववेदसारसंग्रहः - सम्यगाधानम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि ।

चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥२१८॥

चित्तस्य साध्यैकपरत्वमेव

पुमर्थसिद्ध्येर्नियमेन कारणम् ।

नैवान्यथा सिद्ध्यति साध्यमीष -

न्मनःप्रमादे विफलः प्रयत्नः ॥२१९॥

चित्तं च दृष्टिं करणं तथान्य -

देकत्र बध्नाति हि लक्ष्यभेत्ता ।

किंचित्प्रमादे सति लक्ष्यभेत्तु -

र्बाणप्रयोगो विफलो यथा तथा ॥२२०॥

सिद्धेश्चित्तसमाधानमसाधारणकारणम् ।

यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥२२१॥

अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा ।

तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥२२२॥

बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादि मुक्तये ।

शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥२२३॥

अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः ।

शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥२२४॥

अन्तरङ्गविहीनस्य कृतश्रवणकोटयः ।

न फलन्ति यथा योद्धुरधीरस्यास्त्रसंपदः ॥२२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP