संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
साधन-चतुष्टय

सर्ववेदसारसंग्रहः - साधन-चतुष्टय

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


वेदान्तशास्त्रसिद्धान्तसारसंग्रह उच्यते ।

प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥४॥

अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् ।

यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥५॥

अधिकारी च विषयः सम्बन्धश्च प्रयोजनम् ।

शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥६॥

चतुर्भिः साधनैः सम्यक्सम्पन्नो युक्तिदक्षिणः ।

मेधावी पुरुषो विद्वानधिकार्यत्र संमतः ॥७॥

विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् ।

यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥८॥

एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः ।

सम्बन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥९॥

ब्रह्मात्मैकविज्ञानं सन्तः प्राहुः प्रयोजनम् ।

येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥१०॥

प्रयोजनं संप्रवृत्तेः कारणं फललक्षणम् ।

प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥११॥

साधनचतुष्टयसंपत्तिर्यस्यास्ति धीमतः पुंसः ।

तस्यैवैतत्फलसिद्धिर्नान्यस्य किंचिदूनस्य ॥१२॥

चत्वारि साधनान्यत्र वदन्ति परमर्षयः ।

मुक्तिर्येषां तु सद्भावे नाभावे सिद्ध्यति ध्रुवम् ॥१३॥

आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् ।

इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥१४॥

शमादिषट्कसंपत्तिस्तृतीयं साधनं मतम् ।

तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसंमतम् ॥१५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP