संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
संन्यासः

सर्ववेदसारसंग्रहः - संन्यासः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् ।

विधिना यः परित्यागः स संन्यासः सतां मतः ॥१५१॥

उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः ।

न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥१५२॥

कर्मणा साद्ध्यमानस्यानित्यत्वं श्रूयते यतः ।

कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥१५३॥

उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते ।

चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥१५४॥

नैतदन्यतरं ब्रह्म कदा भवितुमर्हति ।

स्वतःसिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥१५५॥

न चास्य कश्चिज्जनितेत्यागमेन निषिध्यते ।

कारणं ब्रह्म तत्तस्माद्ब्रह्म नोत्पाद्यमिष्यते ॥१५६॥

आप्त्रप्ययोस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते ।

आप्तृस्वरूपमेवैतद्ब्रह्म नाप्यं कदाचन ॥१५७॥

मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते ।

व्योमवन्नित्यशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥१५८॥

केन दुष्टेन युज्ज्येत वस्तु निर्मलमक्रियम् ।

यद्योगादागतं दोषं संस्कारो विनिवर्तयेत् ॥१५९॥

निर्गुणस्य गुणाधानमपि नैवोपपद्यते ।

केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥१६०॥

सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः ।

येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥१६१॥

निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।

इत्येव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥१६२॥

तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन ।

कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥१६३॥

देहादिः क्षीयते लोके यथैवं कर्मणा चितः ।

तथैवामुष्मिको लोकः संचितः पुण्यकर्मणा ॥१६४॥

कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा ।

तस्मादनित्ये स्वर्गादौ पण्डितः को नु मुह्यति ॥१६५॥

जगद्धेतोस्तु नित्यत्वं सर्वेषामपि संमतम्।

जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥१६६॥

ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः ।

अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥१६७॥

न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः ।

कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥१६८॥

प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना

कैवल्यं पुरुषस्य सिद्ध्यति परब्रह्मात्मतालक्षणम् ।

न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणै -

र्नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ॥१६९॥

ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते ।

ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥१७०॥

विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः ।

तद्भावेच्छोरनित्यार्थे तत्सामग्र्ये कुतो रतिः ॥१७१॥

तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् ।

नित्यं नैमित्तिकं चापि सर्वं कर्म ससाधनम् ॥१७२॥

मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना ।

मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥१७३॥

हस्तवद्वयमेतस्य स्वकार्यं साधयिष्यति ।

यथा विजृंभते दीपो ऋजुकरणकर्मणा ॥१७४॥

यथा श्रवणजो बोधः पुंसो विहितकर्मणा ।

अतः सापेक्षितं ज्ञानमथवापि समुच्चयम् ॥१७५॥

मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः ।

मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥१७६॥

इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः ।

कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥१७७॥

वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारणोः ।

कामी ,कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥१७८॥

अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् ।

परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥१७९॥

मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि ।

कर्मणः साधनं भार्यास्रुक्स्रुवादिपरिग्रहः ॥१८०॥

नैवान्यसाधनापेक्षा शुश्रूषोस्तु गुरुं विना ।

उपर्युपर्यहंकारो वर्धते कर्मणा भृशम् ॥१८१॥

अहंकारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् ।

प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥१८२॥

इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः ।

द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥१८३॥

सामग्र्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः ।

ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥१८४॥

कथमन्योन्यसापेक्षा कथं वापि ससुच्चयः ।

यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥१८५॥

सहयोगो न घटते तथैव ज्ञानकर्मणोः ।

किमूपकुर्यज्ज्ञानस्य कर्म स्वप्रतियोगिनः ॥

यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥१८६॥

कोटीन्धनाद्रिज्वलितोऽपि वन्हिः

अर्कस्य नार्हत्युपकर्तुभीषत् ।

यथा तथा कर्मसहस्रकोटिः

ज्ञानस्य किं नु स्वयमेव लीयते ॥१८७॥

एककर्त्राश्रयौ हस्तौ कर्मण्यधिकृतावुभौ ।

सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥१८८॥

कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते ।

न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥१८९

यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते ।

नापेक्षते च यकिंचित्कर्म वा युक्तिकौशलम् ॥१९०॥

ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् ।

अतो न वास्तवं ज्ञानमिति नो शङ्क्यतां बुधैः ॥१९१॥

प्रमाणासौष्ठववृतं संशयादि न वास्तवम् ।

श्रुतिप्रमाणसुष्ठुत्वे ज्ञानं भवति वास्तवम् ॥१९२॥

वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु ।

श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥१९३॥

रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा ।

श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥१९४॥

न कर्म यत्किंचिदपेक्षते हि

रूपोपलब्धौ पुरुषस्य चक्षुः ।

ज्ञानं तथैव श्रवणादिजन्यं

वस्तुप्रकाशे निरपेक्षमेव ॥१९५॥

कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् ।

प्रमाणतन्त्रं विज्ञानं मायातन्त्रमिदं जगत् ॥१९६॥

विद्यां चाविद्यां चेति सहोक्तिरियमुपकृता सद्भिः ।

सत्कर्मोपासनयोर्न त्वात्मज्ञानकर्मणोः क्वापि ॥१९७॥

नित्यानित्यपदार्थबोधरहितो यश्चोभयत्र स्रगा -

द्यर्थानामनुभूतिलग्नहृदयो निर्विण्णबुद्धिर्जनः ।

तस्यैवास्य जडस्य कर्मं विहितं श्रुत्या विरज्याभितो ।

मोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥१९८॥

मोक्षेच्छया यदहरेव विरज्यतेऽसौ

न्यासस्तदैव विहितो विदुषो मुमुक्षोः।

श्रुत्या तयैव परया च ततः सुधीभिः

प्रामाणिकोऽयमिति चेतसि निश्चितव्यः ॥१९९॥

स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति ।

नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥२००॥

प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे ।

प्रवृत्त्या बध्यते जन्तुर्निवृत्त्या तु विमुच्यते ॥२०१॥

यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः ।

निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकाङ्क्षिभिः ॥२०२॥

न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते ।

तस्मात्त्याज्यं प्रयत्नेन कर्मं ज्ञानेच्छुना ध्रुवम् ॥२०३॥

इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः ।

विज्ञाय फल्गुतां पश्चात्कः पुनस्तत्प्रतीक्षते ॥२०४॥

उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः ।

सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥२०५॥

वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते ।

गौणार्थः कर्मस्ंन्यासः श्रुतेरङ्गतया मतः ॥२०६॥

पुंसः प्रधानसिद्ध्यर्थमङ्गस्याश्रयणं ध्रुवम् ।

कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिद्ध्यति ॥२०७॥

संन्यस्येत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् ।

अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥२०८॥

संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् ।

तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥२०९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP