संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
आत्मन्

सर्ववेदसारसंग्रहः - आत्मन्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् ।

चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥४५७॥

एष प्रत्यक्स्वप्रकाशो निरंशोऽ -

संगः शुद्धः सर्वदैकस्वभावः ।

नित्याखण्डानन्दरूपो निरीहः

साक्षी चेता केवलो निर्गुणश्च ॥४५८॥

नैव प्रत्यग्जायते वर्धते नो

किंचिन्नापक्षीयते नैव नाशम् ।

आत्मा नित्यः शाश्वतोऽयं पुराणो

नासौ हन्यो हन्यमाने शरीरे ॥४५९॥

जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनम्

दृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः ।

स्थूलत्वादि च नीलताद्यपि मितिर्वणार्श्रमादिप्रथा

दृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥४६०॥

अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः ।

विपरीततयाध्यस्य संसरन्ति विमोहतः ॥४६१॥

भ्रान्त्या मनुष्योऽहमहं द्विजोऽहम्

तज्ज्ञोऽहमज्ञोऽहमतीव पापी ।

भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी -

त्येव विमुह्यात्मनि कल्पयन्ति ॥४६२॥

अनात्मनो जन्मजरामृतिक्षुधा -

तृष्णासुखक्लेशभयादिधर्मान् ।

विपर्ययेण ह्यतथाविधेऽस्मि -

न्नरोपयन्त्यात्मनि बुद्धिदोषात् ॥४६३॥

भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा ।

दोषेणाप्यगुमात्रेण स न सम्बध्यते क्वचित् ॥४६४॥

किं मरुन्मृगतृष्णाम्बुपूरेणाद्रर्त्वमृच्छति ।

दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥४६५॥

वातकल्पितनैल्येन व्योम किं मलिनायते ।

शिष्यः ---

प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥४६६॥

पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् ।

तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥४६७॥

परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः ।

अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥४६८॥

नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः ।

सादृश्यं सिद्ध्यति कथमनात्मनि विलक्षणे ॥४६९॥

अनात्मन्यात्मताध्यासः कथमेष समागतः ।

निवृत्तिः कथमेतस्य केनोपायेन सिद्ध्यति ॥४७०॥

उपाधियोग उभयोः सम एवेशजीवयोः ।

जीवस्यैव कथं बन्धो नेश्वरस्यास्ति तत्कथम् ॥४७१॥

एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् ।

प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥४७२॥

श्रीगुरुः ---

न सावयव एकस्य नात्मा विषय इष्यते ।

अस्यास्मत्प्रत्यार्थत्वादपरोक्षाच्च सर्वशः ॥४७३॥

प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते ।

प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥४७४॥

न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते ।

प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥४७५॥

मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते ।

मेघवृन्दैर्यथा भानुस्तथायमहमादिभिः ॥४७६॥

पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति ।

नियमो न कृतः सद्भिर्भ्रान्तिरेवात्र कारणम् ॥४७७॥

दृगाद्यविषये व्योम्नि नीलतादि यथा बुधाः ।

अध्यस्यन्ति तथैवास्मिन्नत्मन्यपि मतिभ्रमात् ॥४७८॥

अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते ।

पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥४७९॥

निरुपाधिभ्रमेष्वस्मिन्नेवापेक्षा प्रदृश्यते ।

सोपाधिष्वेव तद्दृष्टं रज्जुसर्पभ्रमादिषु ॥४८०॥

तथापि किञ्चिद्वक्ष्यामि सादृश्यं श्रुणु तत्परः ।

अत्यन्तनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥४८१॥

बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला ।

सांनिध्यादात्मवद्भाति सूर्यवत्स्फटिको यथा ॥४८२॥

आत्माभासं ततो बुद्धिर्बुद्ध्याभासं ततो मनः ।

अक्षाणि मन आभासान्यक्षाभासमिदं वपुः ।

अत एवात्मताबुद्धिर्देहाक्षादवनात्मनि ॥४८३॥

मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते ।

सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥४८४॥

अनात्मन्यहमित्येव योऽयमध्यास ईरितः ।

स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥४८५॥

सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः ।

अनादिरेषविद्यातः संस्कारोऽपि च तादृशः ॥४८६॥

अध्यासबाधागमनस्य कारणम्

श्रुणु प्रवक्ष्यामि समाहितात्मा ।

यस्मादिदं प्राप्तमनर्थजातम्

जन्माप्ययव्याधिजराधिदुःखम् ॥४८७॥

आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् ।

विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥४८८॥

आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् ।

मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥४८९॥

विवेकवानप्यतियौक्तिकोऽपि

श्रुतात्मतत्त्वोऽपि च पण्डितोऽपि ।

शक्त्या यया संवृतबोधदृष्टि -

रात्मानमात्मस्थमिमं न वेद ॥४९०॥

विक्षेपनाम्नी रजसस्तु शक्तिः

प्रवृत्तिहेतुः पुरुषस्य नित्यम् ।

स्थूलादिलिङ्गान्तमशेषमेतद् -

यया सदात्मन्यसदेव सूयते ॥४९१॥

निद्रा यथा पूरुषमप्रमत्तम्

समावृणोतीयमपि प्रतीचम् ।

तथा वृणोत्यावृतिशक्तिरन्त -

र्विक्षेपशक्तिं परिजृम्भयन्ति . ॥४९२॥

शक्त्या महत्यावरणाभिधानया

समावृते सत्यमलस्वरूपे ।

पुमाननात्मन्यहमेष एवे -

त्यात्मत्वबुद्धिं विदधाति मोहात् ॥४९३॥

यथा प्रसुप्तिप्रतिभासदेहे

स्वात्मत्वधीरेष तथा ह्यनात्मनः ।

जन्माप्ययक्षुद्भयत्रुट्छ्रमादी -

नारोपयत्यात्मनि तस्य धर्मान् ॥४९४॥

विक्षेपशक्त्या परिचोद्यमानः

करोति कर्माण्युभयात्मकानि ।

भुञ्जान एतत्फलमप्युपात्तं

परिभ्रमत्येव भवाम्बुराशौ ॥४९५ ॥

अध्यासदोषात्समुपागतोऽयम्

संसारबन्धः प्रबलः प्रतीचः ।

यद्योगतः क्लिश्यति गर्भवास -

जन्माप्ययक्लेशभयैरजस्रम् ॥४९६॥

अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः ।

स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥४९७॥

सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः ।

ततः संसारसम्पातः संततक्लेशलक्षणः ॥४९८॥

अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते ।

तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥४९९॥

बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः ।

प्रवृत्तिरेव संसारो निवृत्तिर्मुक्तिरिष्यते ॥५००॥

आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः ।

असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥५०१॥

उपाधियोगसाम्येऽपि जीववत्परमात्मनः ।

उपाधिभेदान्नो बन्धस्तत्कार्यमपि किञ्चन ॥५०२॥

अस्योपाधिः शुद्धसत्त्वप्रधाना

माया यत्र त्वस्य नास्त्यल्पभावः ।

सत्त्वस्यैवोत्कृष्टता तेन बन्धो

नो विक्षेपस्तत्कृतो लेशमात्रः ॥५०३॥

सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयम्

मायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः ।

सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छया

कुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या त्वया ॥५०४॥

तस्मादावृतिविक्षेपौ किंचित्कर्तुं न शक्नुतः ।

स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥५०५॥

तमेव सा धीकर्मेति श्रुतिर्वक्ति महेशितुः ।

निग्रहानुग्रहे शक्तिरावृतिक्षेपयोर्यतः ॥५०६॥

राजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः ।

जीवोपाधौ तथा जीवो तत्कार्यं बलवत्तरम् ॥५०७॥

तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः ।

संप्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥५०८॥

एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः ।

अध्यासमूलमज्ञानमाहुरावृत्तिलक्षणम् ॥५०९ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP