संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
निर्लोभत्वम्

सर्ववेदसारसंग्रहः - निर्लोभत्वम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


धनं भयनिबन्धनं सततदुःखसंवर्धनम्

प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनन् ।

विशिष्टगुणबाधनं कृपणधीसमाराधनम्

न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥७०॥

राज्ञोभयं चोरमयं प्रमादाद्भयं तथा ज्ञातिभयं च वस्तुतः ।

धनं भयग्रस्तमनर्थमूलं सतां नैव सुखाय कल्पते ॥७१॥

आर्जने रक्षणे दाने व्यये वापि च वस्तुतः ।

दुःखमेव सदा नॄणां न धनं सुख साधनम् ॥७२॥

सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते ।

विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥७३॥

दहत्यलाभे निःसत्वं लाभे लोभो दहत्यमुम् ।

तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥७४॥

भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः ।

वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥७५॥

धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् ।

स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥७६॥

सुखयति धनमेवेत्यन्तराशापिशाच्या

दृढतरमुपगूढो मूढलोको जडात्मा ।

निवसति तदुपान्ते सन्ततं प्रेक्षमाणो

व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥७७॥

संपन्नोऽन्धवदेव किंचिदपरं नो वीक्षते चक्षुषा

सद्भिर्वर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः ।

तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत -

त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥७८॥

लोभः क्रोधश्च दंभश्च मदो मत्सर एव च ।

वर्धते वित्तसंप्राप्त्या कथं तच्चित्तशोधनम् ॥७९॥

अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसंभवे ।

ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥८०॥

नित्याहितेन वित्तेन भयचिन्तानपायिना ।

चित्तस्वास्थ्यं कुतो जन्तोगृहस्थेनाहिना यथा ॥८१॥

कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा

चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा ।

निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः

क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥८२॥

तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन ।

ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वं प्रतिकूलमर्थम् ॥८३॥

श्रद्धाभक्तिमतिं सतीं गुणवतीं पुत्राञ्छृतान्संमता -

नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् ।

सर्वं नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिः

संन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥८४॥

सुखमिति मलराशौ ये रमन्तेऽत्र गेहे

क्रिमय इव कलत्रक्षेत्रपुत्रानुषक्त्या ।

सुरपद इव तेषां नैव मोक्षप्रसङ्ग -

स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥८५॥

येषामाशा निराशा स्याद्दारापत्यधनादिषु ।

तेषां सिद्ध्यति नान्येषं मोक्षाशाभिमुखी गतिः ॥८६॥

सत्कर्मक्षतपाप्मनां श्रुतिमतां सिद्धात्मनां धीमताम्

नित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् ।

तस्मादुत्थमहाविरक्त्यसिमतां मोक्षैककाङ्क्षावताम्

धन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥८७॥

संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके ।

कान्ता च जिह्वा कनकं च तानि रुणद्धि यस्तस्य भयं न मृत्येः ॥८८॥

मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमम्

तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् ॥

कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्त्रयम्

धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥८९॥

आरूढस्य विवेकाश्वं तीव्रवैराग्यखड्गिनः ।

तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥९०॥

विवेकजां तीव्रविरक्तिमेव

मुक्तेर्निदानं निगदन्ति सन्तः ।

तस्माद्विवेकी विरतिं मुमुक्षुः

सम्पादयेत्तां प्रथमं प्रयत्नात् ॥९१॥

पुमानजातनिर्वेदो देहबन्धं जिहासितुम् ।

न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥९२॥

वैराग्यरहिता एव यमालय इवालये ।

क्लिश्नन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥९३॥

शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् ।

समाधानमिति प्रोक्तं षडेवैते शमादयः ॥९४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP