संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
तत्त्वंपदयोरर्थः

सर्ववेदसारसंग्रहः - तत्त्वंपदयोरर्थः

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


श्रुणुष्वावहितो विद्वन्नद्य ते फलितं तपः ।

वाक्यार्तहश्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥७०३॥

यावन्न तत्त्वंपदयोरर्थः सम्यग्विचार्यते ।

तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥७०४॥

अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी ।

मोक्षः सिद्ध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥७०५॥

वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये ।

तस्मादवहितो भूत्वा श्रुणु वक्ष्ये समासतः ॥७०६॥

अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः ।

वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥७०७॥

वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् ।

तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥७०८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP