संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - बुधमध्ये बुधादिपाचकदशाफलम्

मानसागरी - अध्याय ५ - बुधमध्ये बुधादिपाचकदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


स्वबोधबुद्धिदं चैव शत्रूणां च क्षयंकरम् । द्रव्यलाभं धनं सौख्यं स्वपाके बुधगे सदा ॥१॥

हेमाम्बरे भवेल्लब्धिर्विदेशगमनं भवेत् । बुधस्यान्तर्गते जीवे धनधान्यसुखं भवेत् ॥२॥

बुधमध्ये यदा शुक्रो भवत्येव सुखागमः । धनधान्यसमृद्धं स्याद्वहुसौख्यं करोति च ॥३॥

बुधसन्ध्या तु मध्ये स्यात्सौरपाको यदा भवेत् । तदा राजा भवेन्मानसुखसन्तानकारकः ॥४॥

वातपित्तकृता पीडा हानिकारी नरो भवेत् । पाककाले बुधस्यापि यदा अन्तरतो रविः ॥५॥

देहपीडा च उद्वेगः कलहश्च गृहे भवेत् । अत्यंतहानिकारी च बुधमध्ये तु चन्द्रमाः ॥६॥

अग्निदाहं ज्वरं तीव्रं भवेद्रक्तविकारकम् । शत्रुघातरुजं चैव बुधमध्ये कुजे सदा ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP