संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - चन्द्रमध्ये चन्द्रान्तरफलानि

मानसागरी - अध्याय ५ - चन्द्रमध्ये चन्द्रान्तरफलानि

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मणिमुक्ताफलं चैव सौख्यानि विविधानि च । वस्त्रप्राप्तिः सुख प्राप्तिः स्वपाके तु गते शशी ॥१॥

रक्तवस्तु भवेल्लाभो विदेशगमनं भवेत् । सुखसन्तानमाप्नोति चन्द्रे भौमस्य पाचके ॥२॥

दुःखं सुखं समं चैव लाभहानी तथैव च । उद्वेगशगो नित्यं चन्द्रस्यान्तर्गते बुधः ॥३॥

स्वर्णलाभं पुत्रजन्म ह्यानन्दं हर्षसंयुतम् । मणिर्मुक्ताफलं चैव चन्द्रस्यान्तर्गते गुरौ ॥४॥

उत्तमस्त्रीजनैर्योगो दिव्यकन्यासमुद्भवः । धर्मयुक्ता धनप्राप्तिश्चन्द्रस्यान्तर्गते सिते ॥५॥

वेश्यागमं करोत्येव विवादं स्त्रीसमागमः । अकस्माद्धनलाभश्च चन्द्रमध्ये शनिर्यदा ॥६॥

मणिविद्रुमलाभं च सर्वसौख्यसुखागमम् । प्रतापं गन्धसंयुक्तं कर्पूरादि शशी रवेः ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP