संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - भौममध्ये भौमादिपाचकफलम्

मानसागरी - अध्याय ५ - भौममध्ये भौमादिपाचकफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


भौमे शत्रुविमर्दः स्यात्कलहो बन्धुभिर्नृणाम् । स्वान्तरे बहुपीडा स्यादृद्धस्त्रीगणिकारतिः ॥१॥

फलं मानं सुखं चैव धनलाभसुखागमम् । लभते मानवो नित्यं भौममध्ये बुधो यदा ॥२॥

सौभाग्यसौख्यमतुलं नानाशत्रुविमर्दनम् । लभते सुखसौभाग्यं भौममध्ये गुरुर्यदा ॥३॥

स्वदेहपीडां धनमानहानिं महत्प्रतापं सुखवर्जितं च । ददाति भौमान्तरगो भृगुश्च धर्मार्थसिद्धिं विजयं तथैव ॥४॥

स्वदेहभङ्गं कुरुते शनौ कुजो विपाककाले सुखवर्जितं च । धनागमं ह्यर्थविनाशनं च सेवा भवेन्नीचजनप्रतापे ॥५॥

सूर्यो रोगविनाशं च श्वेतवस्तुफलप्रदम् । सम्मानं चैव भूपालं सर्वसौख्यधनागमम् ॥६॥

ददाति हेमाम्बरसौख्यलाभं धनं तथा भोगसुखं च संततिम् । मित्रागमं भ्रातृपितुश्च भक्तिं ददाति चन्द्रान्तरगः कुजश्च ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP