संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
न्यासः

ललितार्चन चंद्रिका - न्यासः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


मातृकान्यासः
अं आं...क्षं यावत् उच्चार्य सर्वांगे त्रिः विन्यस्येत् ।

करशुद्धिन्यासः
४ अं मध्यमाभ्यां नमः
४ आं अनामिकाभ्यां नमः
४ सौः कनिष्ठिकाभ्यां नमः
४ अं अङ्गुष्ठाभ्यां नमः
४ आं तर्जनीभ्यां नमः
४ सौ. करतलकरपृष्ठाभ्यां नमः ।

आत्मरक्षान्यासः
४ ह्रीं क्लीं सौः देव्यात्मासनाय नमः ।
इति स्वस्य मूलाधारे न्यस्य
४ ऐं क्लीं सौः महात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष इति हृदये अञ्जलिं दद्यात् ।

चतुरासनन्यासः
४ हैं ह् क्लीं ह् सौः श्रीचक्रासनाय नमः
४ ह् सैं ह् स्क्लीं, ह् स्सौः सर्वमन्त्रासनाय नमः
४ ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः
इति त्रिभिः मन्त्रैः मुहुर्मुहुः पुष्पक्षेपेण चक्रमन्त्रदेवतासनानि श्रीचक्रे न्यसेत् ।

बालाषडङ्गन्यासः ।
४ ऐं हृदयाय नमः, क्लीं शिरसे स्वाहा, सौः शिखायै वषट्, ऐं कवचाय हॅंउम्, क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ।

वशिन्यादिन्यासः
४ अं आं इं ईं उं ऊं ऋं ॠं लृं लृं एं ऐं
ओं औं अं अः, ब्लूं वशिनीवाग्देवतायै नमः ( शिरसि )
४ कं खं गं घं ङं क्ल्ह्रीं कामेश्वरीवाग्देवतायै नमः ( ललाटे )
४ चं छं जं झं ञं न्व्लीं मोदिनीवाग्देवतायै नमः ( भ्रूमध्ये )
४ टं ठं डं ढं णं य्लूं विमलाबाग्देवतायै नमः । (कण्ठे )
४ तं थं दं धं नं ज्म्रीं अरुणावाग्देवतायै नमः ( हृदि )
४ पं फं बं भं मं ह् स्ल्व्यूं जयिनीवाग्देवतायै नमः ( नाभौ )
४ यं रं लं वं झ्म्रयूं सर्वेश्वरीवाग्देवतायै नमः ( लिंङ्गे )
४ शं षं सं हं ळं क्षं क्ष्म्रीं कौळिनीवाग्देवतायै नमः ( मूलाधारे )
इति न्यसेत् ।

मूलविद्यावर्णन्यासः
अस्य च ऋष्यादिनासस्तु कृताकृतः ।
४ कं नमः ( शिरसि )
४ एं नमः ( मूलाधारे )
४ ईं नमः ( हृदि )
४ लं नमः ( दक्षनेत्रे )
४ ह्रीं नमः ( वामनेत्रे )
४ हं नमः ( भ्रूमध्ये )
४ सं नमः ( दक्षश्रोत्रे )
४ कं नमः ( वामश्रोत्रे )
४ हं नमः ( मुखे )
४ लं नमः ( दक्षभुजे )
४ ह्रीं नमः ( वामभुजे )
४ सं नमः ( पृष्ठे )
४ कं नमः ( दक्षजानुनि )
४ लं नमः ( वामजानुनि )
४ ह्रीं नमः ( नाभौ )

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP