संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
रश्मिमालामन्त्राः

ललितार्चन चंद्रिका - रश्मिमालामन्त्राः

'ललितार्चन चंद्रिका' अर्थात्‍ 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.



१-४ ओं भूर्भुवस्सुवः । तत्सवितुर्वरेण्यंभर्गो
देवस्य धीमहि, धियो योनः प्रचोदयात् ।
इति त्रिंशद्वर्णा गायत्री मूलाधारे ॥
२-४ यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि
तव तन्न ऊतये विद्विषो विमृधो जहि ॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥
इत्यैन्द्रीविद्या सष्तषष्टवर्ना सङ्कटे भयनाशिनी हृदये
३-४ ओं घृणिः सूर्य आदित्योम् इत्यष्टार्णां सौरी तेजोदा फाले ।
४-४ ‘ ओं ’ इति प्रणवः केवलो ब्रह्मविद्या मुक्तिप्रदा ब्रह्मरन्ध्रे ।
५-४ ओं परो रजसे सावदोम् । इति नवर्णां तुरीयगायत्री द्वादशान्ते ।
( द्वादशान्तस्थानं ललाटस्योत्तरभागः )
६-४ ओं सूर्यांक्षितेजसे नमः । खेचराय नमः ।
असतो मा सद्गमय । तमसो मा ज्योतिर्गमय
मृत्योर्मामृतं गमय । विष्णो भगवान् शुचिरूपः ।
हंसो भगवान् शुचिरप्रतिरूपः ॥
विश्वरूपं घृणिनं जातवेदसं हिरण्ययं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतधा वर्तमानः
प्राणः प्रजानामुदयत्येष सूर्यः ।
ओं नमो भगवते सूर्यायाहोवाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा ।
वयस्सुपर्णां उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः ॥
अपध्वान्तमूर्णुहि पुर्धिचक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ।
पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः ।
अमलेक्षणाय नमः ।
विश्वरूपाय नमः । श्रीमहाविष्णवे नमः ।
इति षोडशमन्त्रसमष्टिरूपिणी चक्षुष्मतीविद्या
दूरदृष्टिसिद्धिप्रदा ॥ मूलाधारे ॥
७-४ ओं गन्धर्वराज विश्वावसो ममाभिलषितां कन्यां प्रयच्छ स्वाहा ॥ इत्युत्तमकन्या विवाहदायिनी ॥ हृदये ॥
८-४ ओं नमो रुद्राय पथिषदे स्वस्ति मां संपारय ॥ इति मार्गसङ्कटहारिणी ॥ फाले ॥
९-४ ओं तारे तुत्तारे तुरे स्वाहा बह्मरन्ध्रे ॥
१०-४ अच्युताय नमः, अनन्ताय नमः, गोविन्दाय नमः इति महाव्याधिशमनी नामत्रयीविद्या । द्वादशान्ते ।
११-४ ओं श्री ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ॥ इति महागणपतिविद्या प्रत्यूहशमनी मूलाधारे ।
१२-४ ओं नमः शिवायै । ओं नमः शिवाय । इति द्वादशार्णा शिवतत्त्वविमर्शिनी ॥ हृदये ॥
१३-४ औं जुं सः मां पालय पालय ॥ इति दशार्ना मृत्योरपि मृत्युरेषा विद्या ॥ फाले ॥
१४-४ ओं नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं मा च्योढ्वं ममामुष्य ओम् ॥ ब्रह्मरन्ध्रे ॥
१५-४ अं.................क्षम् (५१) इति सबिन्दुरकारादि क्षकारान्तवर्णात्मिका मातृका सर्वज्ञताकरी द्वादशान्ते ।
१६-४ ह स क ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं ॥
इति लोपामुद्राविद्या स्वस्वरूपविमर्शिनी ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP