संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
तृतीयावरणम्

ललितार्चन चंद्रिका - तृतीयावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


येथे आकृती आहे.
हकारप्रकृतिकाष्टमूर्त्यांत्मकशिवाभिन्ने जपाकुसुममित्रे अष्टपत्रे श्रीदेव्याःपृष्ठदलमारभ्य पूर्वादिदिक्षु, आग्नेयादिविदिक्षु च क्रमात्
४ अनङ्गसुमादेवीश्रीपादुका पूजयामि
४ अनङ्गमेखलादेवीश्रीपादुका पूजयामि
४ अनङ्गमदनादेवीश्रीपादुका पूजयामि
४ अनङ्गमदनातुरादेवीश्रीपादुका पूजयामि
४ अनङ्गरेखादेवीश्रीपादुका पूजयामि
४ अनङ्गवेगिनीदेवीश्रीपादुका पूजयामि
४ अनङ्गङ्कुशादेवीश्रीपादुका पूजयामि
४ अनङ्गमालिनीदेवीश्रीपादुका पूजयामि
एताः गुप्ततरयोगिन्य सर्वसङ्क्षोभणचक्रे समुद्राः सशिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्त्विति तासामेव समष्ट्यर्चन विधाय अनङ्गकुसुमाया अग्रे ४ ह्रीं क्लीं सौः त्रिपुरसुन्दरीचक्रेश्वरीश्रीपादुकां पूजयामि नमः इति संविभाव्य क्लीं इति सर्वाकर्षणीमुद्रां उन्मुद्रयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP