संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
पञ्चमावरणम्

ललितार्चन चंद्रिका - पञ्चमावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


येथे आकृती आहे.
एकारप्रकृतिकदशावतारात्मकविष्णुस्वरूपे प्रभापराभूतसिन्दूरे बहिर्दशारे देव्यग्रकोणाद्यप्रादक्षिण्येन
४ सर्वसिद्धिप्रदाश्रीपादुकां पूजयामि
४ सर्वसंपत्प्रदाश्रीपादुकां पूजयामि
४ सर्वप्रियङ्करीश्रीपादुकां पूजयामि
४ सर्वमङ्गलकारिणीश्रीपादुकां पूजयामि
४ सर्वकामप्रदाश्रीपादुकां पूजयामि
४ सर्वदुःखविमोचनीश्रीपादुकां पूजयामि
४ सर्वमृत्युप्रशमनीश्रीपादुकां पूजयामि
४ सर्वविघ्ननिवारिणीश्रीपादुकां पूजयामि
४ सर्वाङ्गसुन्दरीश्रीपादुकां पूजयामि
४ सर्वसौभाग्यदायिनीश्रीपादुकां पूजयामि
एताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधके चक्रे समुद्राः ससिद्धयः साधुयाः सशक्तयः सत्राहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तु इति तासामेव समष्ट्यर्चनं विधाय सर्वसिद्धिप्रदायाः धुरि ४ ह्र, सैं, ह्र, स्क्लीं, ह्र स्सौः त्रिपुराश्रीचक्रेश्वरीश्रीपादुकां पूजयामि इति समभ्यर्च्य, संः इति उन्मादिनीमुद्रां उद्धारयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP