संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
प्रथमावरणम्

ललितार्चन चंद्रिका - प्रथमावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


येथे आकृती आहे.
क्रमेण शुक्लारुणपीतवर्णरेखात्रयम्य लकारप्रकृतिकपृथिव्यात्मकस्य चतुरस्रस्य प्रवेशरीत्या प्रथमरेखायां पश्चिमादिद्वारचतुष्टयदक्षिणभागेषु वाय्वादिकोणेषु च पश्चिमनैरृतयौःपूर्वेशान योश्च मध्ये क्रमेण
४ अणिमासिद्धिश्रीपादुकां पूजयामि
४ लघिमासिद्धिश्रीपादुकां पूजयामि
४ महिमासिद्धिश्रीपादुकां पूजयामि
४ ईशित्वसिद्धिश्रीपादुकां पूजयामि
४ वशित्वसिद्धिश्रीपादुकां पूजयामि
४ प्राकाम्यसिद्धिश्रीपादुकां पूजयामि
४ भुक्तिसिंद्धिश्रीपादुकां पूजयामि
४ इच्छासिद्धिश्रीपादुकां पूजयामि
४ प्राप्तिसिद्धिश्रीपादुकां पूजयामि
४ प्राप्तिसिद्धिश्रीपादुकां पूजयामि
४ सर्वकामसिद्धिश्रीपादुकां पूजयामि
इति स्वस्य तत्तदाभिमुख्यं भावयन् पूजयेत् । एवमुत्तरत्रापि । अत्र देव्याः पुरतः पश्चिमादिक् । पश्चिमनैऋतयोर्मध्ये अधोदिक् । पूर्वेशानयोर्मध्ये च र्ध्वदिक् इति बिवेकः ।
ततः चतुःरस्रमध्यरेखायां प्रागुक्तद्वारवामभागेषु कोणेषु च क्रमेण -
येथे आकृती आहे.
४ ब्राह्मीमातृदेवीश्रीपादुकां पूजयामि
४ माहेश्वरीमातृदेवीश्रीपादुकां पूजयामि
४ कौमारीमातृदेवीश्रीपादुकां पूजयामि
४ वैष्ण्वामातृदेवीश्रीपादुकां पूजयामि
४ वाराहीमातृदेवीश्रीपादुकां पूजयामि
४ माहेन्द्रीमातृदेवीश्रीपादुकां पूजयामि
४ चामुण्डामातृदेवीश्रीपादुकां पूजयामि
४ महालक्ष्मीमातृदेवीश्रीपादुकां पूजयामि
ततः चतुरस्रान्त्यरेखायां प्रथमरेखोक्तक्रमेण
येथे आकृती आहे.
४ सर्वसंक्षोभिणीमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वविद्राविणीमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वाकर्षिणीमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्ववशङ्करीमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वोन्मादिनीमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वमहाङ्कुशामुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वखेचरीमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वबीजमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वयोनिमुद्राशक्तिश्रीपादुकां पूजयामि
४ सर्वत्रिखण्डामुद्राशक्तिश्रीपादुकां पूजयामि

इति पूजयित्वा
एताः प्रकटयोगिन्यः त्रैलौक्यमोहने चक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजितां सन्तु इति तासामेव समष्ट्यर्चनं पुष्पाञ्जलिना बिधाय अणिमादिसिद्धेः पुरतः
४ अं आं सौः त्रिपुराचक्रेश्वरीश्रीपादुकां पूजयामि नमः
इति संपूज्य द्रां इति सर्वसङ्क्षोभिणीमुद्रां प्रदर्शयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP