संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
द्वितीयावरणम्

ललितार्चन चंद्रिका - द्वितीयावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


येथे आकृती आहे.
श्वेतवर्णे सकारप्रकृतिकषोडशकलात्मके चन्द्रस्वरूपे स्रवदमृतरसे षोडशदळकमले देव्यग्रकोणमारस्य वामावर्तेन ( अप्रादक्षिण्येन )
४ कामाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ बुद्ध्याकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ अहङ्काराकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ शद्बाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ स्पर्शाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ रूपाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ रसाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ गन्धाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ चित्ताकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ धैर्याकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ स्मृत्याकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ नामाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ बीजाकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ आत्माकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ अमृताकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
४ शरीराकर्षिणीनित्याकलादेवीश्रीपादुकां पूजयामि
इत्यभ्यर्च्य एताः गुप्तयोगिन्यः सर्वाशापरिपूरके चक्र समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्त्विति तासामेव समष्ट्यर्चनं विधाय कामकर्षिण्या. पुरतः
४ ऐं क्लीं सौः त्रिंपुरेशीचक्रेश्चरीश्रीपादुकां पूजयामि इत्यवमृश्य ‘ द्रीं ’ इति सर्वविद्राविणीमुद्रां प्रदर्शयेत् ।
अभीष्टसिद्धि मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP