संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
नित्यादेवीयजनम्

ललितार्चन चंद्रिका - नित्यादेवीयजनम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.



ततो मध्यत्रिकोणस्य दक्षिणरेखायां वारुण्याद्याग्नेयान्तं क्रमेण अं आं इं ईं उं इति, पूर्व रेखायां आग्नेयादीशानान्तं ऊं ऋं ऋं लृं लृं इति, उत्तररेखायां ईशान्यादिवारुण्यान्तं एं ऐं ओं औं अं इति पञ्चपञ्च स्वरान् विभाव्य तेषु वामावर्तनैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । बिन्दौ च षोडशं स्वरं ‘ अः ’ इति विचिन्त्य महानित्यां यजेत् ।
येथे आकृती आहे.
४ ऐं सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः कामेश्वरी नित्याश्रीपादुकां पूजयामि ।
४ ऐं भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभवगशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐं ब्लूं जें ब्लूं भें ब्लूं मों ब्लूं हें ब्लूं हें क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं हर ब्लें ह्रीं भगमालिनीनित्याश्रीपादुकां पूजयामि ।
४ ओं ह्रीं नित्यक्लिन्ने मदद्रवे स्वाहा नित्यक्लिन्नानित्यश्रीपादुकां पूजयामि ॥
४ ओं क्रों भ्रों क्रौं झ्त्रौं छ्रौं ज्रौं स्वाहा ईं भेरुण्डानित्याश्रीपादुकां पूजयामि ।
४ ओं ह्रीं वह्निवासिन्यै नमः वह्निवासिनीनित्याश्रीपादुकां पूजयामि नमः ।
४ ह्रीं क्लिन्ने ऐं क्रों नित्यमदद्रवे ह्रीं महावज्रेश्वरी नित्याश्रीपादुकां पूजयामि ।
४ ह्रीं शिवदूत्यै नमः शिवदूतीनित्याश्रीपादुकां पूजयामि ।
४ ओं ह्रीं हुं खे च छे क्षः स्त्रीं हुं क्षें ह्रीं फट् त्वरितानित्याश्रीपादुकां पूजयामि ।
४ ऐं क्लीं सौः कुलसुन्द्दरीनित्याश्रीपादुकां पूजयामि
४ ह स क ल र डै हसकलरडीं हसकलरडौः नित्यानित्याश्रीपादुकां पूजयामि ।
४ ह्रीं फ्रें स्रूं क्रों आं क्लीं ऐं ब्लूं नित्यमदद्रवे हुं फ्रें ह्रीं नीलपताकानित्याश्रीपादुकां पूजयामि ।
४ भ म र य ऊं विजयानित्याश्रीपादुकां पूजयामि ।
४ स्वौं सर्वमङलानित्याश्रीपादुकां पूजयामि ।
४ ओं नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल ह्रां ह्रीं हूं र र र र र र र ज्वालामालिनि हुं फट् स्वाहा ज्वालामालिनी नित्याश्रीपादुकां पूजयामि ।
४ च्कौं चित्रानित्याश्रीपादुकां पूजयामि ।
४ क ए ई ल ह्रीं ह स क ह ल ह्रीं सकलह्रीं लळितामहानित्याश्रीपादुकां पूजयामि ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP