संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| नवमावरणम् ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - नवमावरणम् 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र नवमावरणम् Translation - भाषांतर बिन्द्वाभिन्नपरब्रह्मात्मके बिन्दुचक्रे ४ मूलं लळिताम्बाश्रीपादुकां पूजयामि इति श्रीदेवीं पूजयेत् । ततः एषा परापररहस्ययोगिनी सर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधः सशक्तिः सवाहना सपरिवारा सर्वोपचारैः संपूजिताsस्तू इत्यभ्यर्च्य पुनः ।४ मूलं श्रीलळितामहाचक्रेश्वरीश्रीपादुकां पूजयामि नमा इत्यभिपूज्य४ ऐं इति योनिमुद्रां प्रदर्शयेत् ।अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥एवं नवमावरणामिष्ट्वा पूर्णाभिषिक्तश्चेत्ओं ऐं ह्री श्रीं ह स क ल ह्री ह स क ह ल ह्रीं स क ल ह्रीं श्रीकामेश्वरश्रीपादुकां तर्पयामि ॥ अष्टवारम् ॥ओं ऐं ह्रीं श्रीं ह स क ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं श्रीलोपामुद्रांबाश्रीपादुकां तर्पंयामि ।३।४ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्री षोडशाक्षरी विद्यांबा श्री० तपयामि ॥ त्रिवारं ॥४ सौः पराभट्टारिकांबाश्रीपा० तर्पयामि ॥ त्रीः ॥४ श्रीषोडशी षोडशाक्षरी महाविद्यांबा श्री० त० ॥त्रिः ॥इति चक्रमध्यगतविंदौ ॥ ततः स्वशिरसि महाबिंदौः । ४ ऐं क्लीं सौं ऐं ग्लौं ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह सौं स्हौः श्रीगुरुनाथसंविदंबाश्रीपादुकां तर्पंयामि ॥ इति त्रिस्संतर्प्य ॥ततः ४ षोशशाक्षरी श्रीषोडशाक्षरीमहाविद्यांवाश्रीपादुकां पूजयामि इति संपूज्य एषा सर्वयंत्रेश्वरी सर्वमंत्रेश्वरी सर्वतंत्रेश्वरी सर्वसिद्धेश्वरी सर्ववीरेश्वरी सर्वयोगेश्वरी सर्वविद्येश्वरी सर्वपीठेश्वरी सर्वजगदुप्पत्तिस्थितिमातृकामहाचक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहना सपरिवारा सर्वोपचारैः सम्पूजितास्तु इति समष्ट्यर्चनञ्च पुष्पाञ्जलिना कृत्वा ततः ४ क ए ई ल ह स क ह ल सकल ह्रीं सर्व चक्रेश्वरी तुरीयांबाश्रीपादुकां पूजयामि इत्यभ्यर्च्य ओं ३ ऐं इति त्रिखंडामुदाञ्च प्रदर्श्य “ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यमखण्डावरनार्चनम् ॥ ” इति प्रार्थयेत् । सत्यवकाशे चतुराम्नायादिचतुस्समयदेवतान्तां सपर्या कुर्यात् । तद्यथा -४ ह् स्रें ह् स्क्ल् लीं पूर्वाम्नायसमयदेवता उन्मनीश्रीपादुकां पूजयामि ॥ ४ ऐं क्लिन्नमदद्रवे कुलेश्वरि ह् सौः दक्षिणाम्नायसमयदेवताभोगिनीश्रीपादुकां पूजयामि ॥४ ह स्ख्फ्रें ह् सौं भगवत्येम्बे ह् स्ख्फ्रें ह् स्ख्फ्रीं कुब्जिके ह् स्रं अधोरे अधोरमुखि चिं चिं किणिकिणि विच्चे ह् सौं ह् स्ख्फ्रें श्रीं ह्रीं ऐं पश्चिमाम्नायसमयदेवता कुब्जिका श्रीपादुकां पूजयामि ४ स्ख्फ्रें महाचण्डयोगे श्वऋ उत्तराम्नायसमय देवता कालिका श्रीपादुकां पूजयामि इति भूपुरादित्रिके, मन्वस्रादित्रिये, मध्यचक्रे, सर्वत्र, इति आभ्नायचतुष्कं इष्ट्वा सिंहासनेश्वरीः यजेत् ॥ तत्र पूर्वसिंहासने ४ ऐं क्लीं सौः बालाश्रींपादुकां पूजयामि ॥ ४ ह् स्रैं ह् स्क्लीं ह् स्रौः त्रिषुरभैरवीश्रीपादुकां पूजयामि ॥ ४ ह् स्रैं ह् स्क्लीं ह स्रौः संपत्प्रदाभैरवीश्रीपादुकां पूजयामि ॥ दक्षिणसिंहासने ४ ह्रीं ऐं ह् क्लीं ललिताश्रीपादुकां पूजयामि ॥ ४ क्लीं कामेश्वरीश्रीपादुकां पूजयामि ॥ ४ सैं क्लीं हैं ह् स्रौः रक्तनेत्रा श्रीपादुकां पूजयामि ॥ ४ क्लीं हैं ह् सौः हैं क्लीं सम्पत्प्रदाश्रीपादुकां पूजयामि ॥ पश्चिमे ४ ह्रीं हंसः संजीविनीश्रीपादुकां पूजयामि ॥ ४ वद वद वाग्वादिनि ह् स्नैं क्लिन्ने क्लेदिनि महाक्षोभं कुरु कुरुह स्क्ल्रीं ओं मोक्षं कुरु कुरु हंसः मृत्युञ्जयाश्रीपादुकां पूजयामि ॥ ४ ह्रीं क्लिन्ने ऐं क्रों नित्यमदद्रवे ह्रीं वज्रेशाश्रीपादुकां पूजयामि ॥ ४ ह् सै ह स्क्लीं ह् सौः त्रिपुरेशीभैरवीश्रीपादुकां पूजयामि ॥ ४ ह् क्लीं हैं ह् सौः ह् स्रौः हैं क्लीं संपत्प्रदाश्रीपादुकां पूजयामि ॥उत्तरसिंहासने ४ ह् सैं सहकलह्रीं हंसः डामरेश्वरी श्रीपादुकां पूजयामि ॥ ४ ऐं सहकलह्रीं ह् स्स्क्फ्रें चैतन्यभैरवींश्रीपादुकां पूजयामि ॥ ४ डरलकसहैं डरलकसहीं डरलकसहौः षट्कूटा भैरवीश्रीपादुकां पूजयामि ॥ ४ हसकलरडैं हसकलरडीं हसकलरडोः भयहारिणोभैरवीश्रीपादुकां पूजयामि ॥ ४ ह्सैं ह् सौः भयविध्वंसिनी भैरवीश्रीपादुकां पूजयामि ॥ ४ स्ख्फ्नेंह् सैं ह् सौः अघोरभैरवीश्रीपादुकां पूजयामि ॥ ४ ह स्रे ह् स्वलीं ह् स्रौः संपप्रदा भैरवीश्रीपादुकां पूजयामि ॥ ततः ऊर्ध्वसिहासने मघ्ये ४ हैं हकलहह ह्रीं ह् सौः प्रथमसुंदराश्रीपादुकां पूजयामि ॥ ४ अहसैं अहसीं अहसौः द्वितीयसुंदरीश्रीपादुकां पूजयामि ॥ ४ ऐं हसएहस ह् स्रैं हहह कलह्रीं हहहह ह् स्रौः तृतीयसुंदरी श्रीपादुकां पूजयामि ॥ ४ ऐं कलहह ससस ह्रीं ह् लीं हल हह ससस ह्रीं स्रौः कल हह ससस ह्रीं चतुर्थसुंदरीश्रीपादुकां पूजयामि ॥ ४ सहहस लक्षह् सैं; ह ह ह स सक्षह्रों; हस लक्ष सहस हौः पञ्चमसुंदरीश्रीपादुकां पूजयामि ॥ततः पञ्चलक्ष्मी, पञ्चकोशा, पंचकल्पलता, पंचकामदुधा, पंचरत्नानि, ततः षट्दर्शनं, ततः भूतशक्तयः ततः चतुस्समयाः च यजेत् । यथा :-अथ पञ्चलक्ष्म्यः ४ पञ्चदशी षोडशी वा । श्रीविद्या लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥ ४ श्रीं लक्ष्मी लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥ ४ ओं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ओं महालक्ष्मै नमः । महालक्ष्मी लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥४ श्रीं ह्रीं क्लीं त्रिशक्ति लक्ष्मी लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥ ४ सकहल ह्रीं श्रीं साम्राज्यलक्ष्मी लक्ष्यंबाश्रीपादुकां पूजयामि ॥ N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP