संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
चतुर्थावरणम्

ललितार्चन चंद्रिका - चतुर्थावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.



येथे आकृती आहे. पान नं. ७१.
ईकारप्रकृतिकचतुर्दशभुवनात्मकमहामायारूपे दाडिमीप्रसूनसहोदरे चतुर्दशारे देव्यग्रकोणमारभ्य वामावर्तेन
४ सर्वसंक्षोभिणीश्रीपादुकां पूजयामि
४ सर्वविद्राविणीश्रीपादुकां पूजयामि
४ सर्वाकर्षिणीश्रीपादुकां पूजयामि
४ सर्वाह्लादिनीश्रीपादुकां पूजयामि
४ सर्वसम्मोहिनीश्रीपादुकां पूजयामि
४ सर्वस्तंभिनीश्रीपादुकां पूजयामि
४ सर्वजृम्भिणीश्रीपादुकां पूजयामि
४ सर्ववशङ्करीश्रीपादुकां पूजयामि
४ सर्वरञ्जिनीश्रीपादुकां पूजयामि
४ सर्वोन्मादिनीश्रीपादुकां पूजयामि
४ सर्वार्थसाधिनीश्रीपादुकां पूजयामि
४ सर्वसंपत्तिपुरणीश्रीपादुकां पूजयामि
४ सर्वमन्त्रमयीश्रीपादुकां पूजयामि
४ सर्वद्वन्द्वक्षयङ्करीश्रीपादुकां पूजयामि
एताः संप्रदाययोगिन्यः सर्वसौभाग्यदायकचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः संपूजिताः सन्तु इति तासामेव
समष्ट्यर्चनं विधाय सर्वसंक्षोभिण्याः पुरतः
४ हैं ह् क्लीं ह्सौः त्रिपुरवासिनीचक्रेश्वरीश्रीपादुकां पूजयामि । ब्लूं इति सर्ववशङ्करीमुद्रां समुन्मीलयेत् ।
अभीष्टसिद्धिं मे देहि
शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं
चतुर्थावरणार्चनम् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP