संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
तत: प्रार्थना

ललितार्चन चंद्रिका - तत: प्रार्थना

'ललितार्चन चंद्रिका' अर्थात्‍ 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


त्रैलोक्यचैतन्यमयि त्रिशक्ते
श्रीसुन्दरि त्वच्चरणाज्ञयैव ।
प्रातः समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्तयिष्ये ॥
संसारयात्रामनुवर्तमानं
त्वदाज्ञया श्रीत्रिपुरे परेशि ।
स्पर्धा तिरस्कारकलिप्रमाद -
भयानि मा माभिभवन्तु मातः ॥
जानामि धर्मं न च मे प्रवृत्तिः ।
जानाम्यधर्मं न च मे निवृत्तिः ।
त्वया हृषीकेशि हृदिस्थयाहं
यथा नियुक्तोsस्मि तथा करोमि ॥
अहं देवी न चान्योsस्मि
ब्रह्मैवाहं न शोकभाक् ।
सच्चिदानन्दरूपोsहं
नित्यमुक्तः स्वभाववान् ॥
त्वमेवाहमहं त्वञ्च
संविन्मात्र वपुस्ततः ।
आवयोरन्तरं देवि
नश्यत्वाज्ञाबलात्तव ॥
अहं तीर्णो भवं घोरं
कृत्यं किञ्चिन्नमेsस्ति वै ।
तथापि देहि मे मातः
आज्ञां तव सुसेवने ।
मञ्जुशिञ्जितमञ्जीरं वाममर्धं महेशितुः ।
आश्रयामि जगन्मूलं यन्मूलं वचसामपि ॥
गुरुरित्याख्यया लोके साक्षाद्विद्या हि शाङ्करी ।
जयत्याज्ञा नमस्तस्यै दयार्द्रायै निरन्तरम् ॥
पाशाङ्कुशधनुर्बाणपाणिमर्कायुधप्रभाम् ।
कुंशुकाभांशुकां देवीं देशिकावलिमाश्रये ॥
इति श्रीदेवीं प्रार्थ्य
प्रातः प्रभृति सायान्तं
सायादिप्रातरन्ततः ।
यत्करोमि जगद्योने
तदस्तु तव पूजनम् ॥
इति श्रीदेव्यै निजकृत्यं समर्पयेत् ॥
इति काल्यकृत्यं कृत्वा
ततः
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥
इति भूमिं प्रार्थ्य, श्वासानुरोधेन भूमौ पादं
दत्वा बहिर्निर्गत्य शौचादिकं कृत्वा
ततः
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वं नो देहि वनस्पते ॥
इति दन्तधावनकाष्ठमभिमंत्र्य
४ क्लीं कामदेवाय सर्वजनप्रियाय नमः
इति मन्त्रेण दन्तान् विशोध्य
४ ‘ ह्रीम् ’ इति हृल्लेखया जिह्वोल्लेखनं कृत्वा कफविमोचननासाशोधनदूषिकानिरसनपूर्वकं विहितविंशतिगण्डूषः
१ ४ श्रीं
२ ओं ऐं ह्रीं श्रीं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद
श्रीं ह्रीं श्रीं ओं महालक्ष्म्यैं नमः
३ ओं ऐं ह्रीं श्रीं श्रीं ह्रीं क्लीम्
४ ओं ऐं ह्रीं श्रीं स ह क ल ह्रीं श्रीं
इति मन्त्रचतुष्टयेन मुखप्रक्षालनञ्च कृत्वा
आचम्य नद्यादौ वैद्कस्नानं कृत्वा
तान्त्रिकस्नानं कुर्यात् ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP