संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ लधुपुजा

ललितार्चन चंद्रिका - अथ लधुपुजा

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


अथ साधकः कृतमङ्गलस्नानः पूजागृहमागत्य
ओं सूर्यस्सोमी यमः कालः
महाभूतानि पञ्च च ।
एते शुभाशुभस्येह
कर्मणो नवसाक्षिणः ॥
भो देवि प्राकृतं चित्तं
पापाक्रान्तमभून्मम ।
तन्निस्सारय चित्तान्मे
पापं हुं फट् च ते नमः ॥
इति प्रार्थ्य स्वात्मानमपगताशेषकल्मषं शुद्धं विभाव्य स्वशिरसि भृगीमुद्रां बद्धवा
ओं सहस्रदळपङ्कजे
सकलशीतरश्मिप्रभं
वराभयकराम्बुजं
विमलगन्धपुष्पाम्बरं ।
प्रसन्नवदनेक्षणं
सकलदेवतारूपिणं
स्मरेच्छिरसि हंसकं
तदभिधानपूर्व गुरुम् ॥
इति श्रीगुरुं ध्यात्वा
त्रिवारं श्रीगुरुपादुकामन्त्रत्रं जप्त्वा
यन्त्रस्य दक्षवामयोः ऊर्ध्वे च क्रमेण
४ भद्रकाळयै नमः
४ भैरवाय नमः
४ लंबोदराय नमः

इति द्वारदेवताः अभ्यर्च्य
४ सौः इति बालातृतीयबीजं द्वादशवारममिमन्त्र्य ( भूमिं स्पृष्ट्वा अभिमन्त्रणं कार्यम् ) ततः मूलेन प्रोक्ष्य
४ आधारशक्तिकमलासनाय नमः इत्युपविश्य
मूलमन्त्रेण आचमनं कुर्यात् । ततः मूलेन प्राणानायम्य
४ श्रीमहागणपतये नमः
४ श्रीगुरुभ्यो नमः
४ श्रीलळिताम्बिकायै नमः

इति प्रार्थ्य
हस्त साक्षतं सश्वेतपुष्पं वा जलमादाय अद्य श्रीलळिताम्बिका प्रीत्यर्थ विद्यार्णवतन्त्रोक्तप्रकारेण लघु सपर्याक्रमं निर्वर्तयिष्ये इति संकल्प्य जलमुत्सृजेत् ।
ततः
तीक्ष्णद्रंष्ट्रं महाकाय
कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्य -
मनुज्ञां दातुमर्हसि ॥

इति भैरवं
श्रीगुरो दक्षिणामूर्ते
भक्तानुग्रहतत्पर ।
अनुज्ञां देहि भगवान्
श्रीचक्रयजनाय मे ॥
इति श्रीदक्षिणामूर्तिञ्च प्रार्थ्य घण्टामादाय ४ फट्‍ इति संप्रोक्ष्य
४ घण्टायै नमः, गन्धाक्षपुष्पं कल्पयामि नमः इत्यभ्यर्च्य जगध्वनिमन्त्रमातः स्वाहा इत्युच्चरन् घण्टां संवाद्य ततः पुष्पाण्यादाय
४ रक्तद्वादशशक्तियुक्ताय दीपनाथाय नमः इति भूमौ विकीर्य शिरस्यञ्जलिं बघ्द्वा
४ समस्तप्रकटप्तसिद्धयोगिनीभ्यो नमः इति नत्वा ततः गुरुपादुकामन्त्रेण श्रीगुरुं महागणपतिमन्त्रेण महागणपतिश्च नत्वा
४ ऐः हः अस्त्राय फट्‍ इति मन्त्रं मुहुरावर्तयन् अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्परयोः सर्वांगे च स्पृशेत् ।
ततः दीपं प्रज्वाल्य ४ दीपदेवतायै नमः इति गन्धाक्षत पुष्पादिभिरभ्यर्च्य पुरतः श्रीचक्रं श्रीविद्यासंबंन्धि पुस्तकं शिवनाभिं साळग्रामं श्रीयन्त्रम् आदर्श वा संस्थाप्य मूलेन मूलखण्डत्रयेण च पुष्पाञलिं दत्वा भूतशुद्धिं कुर्यात् ।
==
भूतशुद्धिः
श्वाससमीरं पिङ्गलया नाड्या अन्तराकृष्य त्रिः मूलश्रृङ्गाटकात् सुषुम्नापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा इति मन्त्रेण मूलाधारस्थितं
जीवात्मानं सुषुम्नावर्त्मना ब्रह्मरन्ध्रं नीत्वा परमशिवेनैकीभूतं भावयित्वा इडया वायुं रेचयेत् । एवमेवोत्तरत्र शोषणाद्विष्वपि प्रातिस्विके पूरकरेचने ।
४ यं सङ्कोचशरीरं शोषय शोषय स्वाहेति निजशरीरं शोषितं विभाव्य
४ रं सङ्कोचशरीरं दह दह पच पच स्वाहेति प्लुष्टं भस्मीकृतञ्च विभाव्य
४ वं परमशिवामृतं वर्षय वर्षय स्वाहेति तद्भस्म सहस्रारेन्दुमण्डलविगलदमृतरसेन सिक्तं च विभाव्य उत्पादसोत्पादनयः
४ लं शाम्भवशरीरमुत्पादयोत्पादय स्वाहा
४ हंसः सोहमवतरावतर शिवपदात् जीवसुषुम्नापथेन प्रविश्य मूलश्रृङ्गाटकमुल्लससोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोsहं स्वाहेति परशिवेनैकीभूतं जीवं पुनः सुषुस्नावर्त्मना मूलाधारे स्थापितं विचिन्तयेत् । सङ्कोचशरीरं नाम पाञ्चभौतिकं परिच्छिन्नामिदमेवाङ्गम् ।
==
आत्मप्राणप्रतिष्ठा
अथ अत्मप्राणप्रतिष्ठा अनुष्ठेया ।
यथा दक्षकरतलं हृदि निधाय
४ आं सोsहमिति त्रिः पठेत् ।

प्रत्यूहोत्सारणम्
ततः प्राग्वत् विंशतिधा षोडशधा दशधा त्रिधा वा प्राणानायम्य
४ अपसर्पन्तु ते भूताः
ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारः
ते नश्यन्तु शिवाज्ञया ॥
इति मन्त्रं सकृदुच्चार्य युगपद्वामपार्ष्णिभूतलाधातत्रय करतलास्फोटत्रयक्रूरदृष्टयवलोकनपूर्वं ताळत्रयेण भौमान्तरिक्षदिव्यान् भेदावभासकान् विघ्नानुत्सारयेत् ।
ताळत्रयं नाम दक्षिणतर्जनीमध्यमाभ्यामधोमुखाभ्यां वामकरतले सशद्बमुपर्युपरि त्रिरभिघातः ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP