संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| षोडशाक्षरीमन्त्रजपः ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - षोडशाक्षरीमन्त्रजपः 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र षोडशाक्षरीमन्त्रजपः Translation - भाषांतर ओं अस्य श्रीषोडशाक्षरी ब्रह्मविद्यामहामन्त्रस्यओं ऐं ह्रीं श्रीं दक्षिणामूर्तये ऋषये नमः ( शिरसि )ओं ऐं ह्रीं श्रीं पङ्क्त्यै छन्दसे नमः ( मुखे )ओं ऐं ह्रीं श्रीं श्रीलळिताम्बिकायै देवतायै नमः ( हृदये )ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं बीजाय नमः ( गुह्ये )ओं ऐं ह्रीं श्रीं सकलह्रीं शक्तये नमः ( पादयोः )ओं ऐं ह्रीं श्रीं हसकहलह्रीं कीलकाय नमः ( नाभौ )ओं ऐं ह्रीं श्रीं श्रीलळिताम्बिकाप्रीत्यर्थे जपे विनियोगाय नमः ( कुरसम्पुटे )[ इति विन्यस्य ]ओं ऐं ह्रीं श्रीं श्रीं ह्रीं क्लीं ऐं सौः ओं ह्रीं श्रींक ए ई ल ह्रीं, ह स क ह ल ह्रींसकलह्रीं, सौः ऐं क्लीं ह्रीं श्रीइति त्रिः व्यापकं कृत्वा करन्यासःओं ऐं ह्रीं श्रीं श्रीं ह्रीं क्लीं ऐं सौः -सर्वज्ञताशक्तिधाम्ने अङ्गुष्टाभ्यां नमःओं ऐं ह्रीं श्रीं ओं ह्रीं श्रींनित्यतृप्तताशक्तिधाम्ने तर्जंनीभ्यां नमःओं ऐं ह्रीं श्रीं क ए ई ल ह्रींअनादिबाधताशक्तिधाम्ने मध्यमाभ्यां नमःओं ऐं ह्रीं श्रीं ह स क ह ल ह्रींस्वतन्त्रताशक्तिधाम्ने अनामिकाभ्यां नमःओं ऐं ह्रीं श्रीं सकलह्रींनित्यमलुप्तताशक्तिधाम्ने कनिष्ठिकाभ्यां नमःओं ऐं ह्रीं श्रीं सौः ऐं क्लीं ह्रीं श्रींअनन्तताशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमःओं ऐं ह्रीं श्रीं श्रीं ह्रीं क्लीं ऐं सौःसर्वज्ञताशक्तिधाम्ने हृदयाय नमःओं ऐं ह्रीं श्रीं ओं ह्रीं श्रींनित्यतृप्तताशक्तिधाम्ने शिरसे स्वाहाओं ऐं ह्रीं श्रीं क ए ई ल ह्रीअनादिबोधताशक्तिधाम्ने शिखायै वषट्ओं ऐं ह्रीं श्रीं ह स क ह ल ह्रींस्वतन्त्रताशक्तिधाम्ने कवचाय हुंओं ऐं ह्रीं श्रीं स क ल ह्रींनित्यमलुप्तताशक्तिधाम्ने नेत्रत्रयाय वौषट्ओं ऐं ह्रीं श्रीं सौः ऐं क्लीं ह्रीं श्रींअनन्तताशक्तिधाम्ने अस्त्राय फट् ( इति विन्यस्य )ओं ऐं ह्रीं श्रीं ऐं क्लीं सौःओं ऐं ह्रीं श्रीं ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहाओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रींओ ऐ ह्री श्रीह स क ह ह्रीं ह स क ह ल ह्रीं स क ल ह्रींओं ऐं ह्रीं श्रीं अहं ब्रह्मास्मितत्त्वमसिअयमात्मा ब्रह्मप्रज्ञानं ब्रह्म( एषां मन्त्राणां सकृदावृत्तिः )ओं ऐं ह्रीं श्रीं द्रां सर्वसंक्षोभिणीओं ऐं ह्रीं श्रीं द्रीं सर्वविद्राविणीओं ऐं ह्रीं श्रीं क्लीं सर्वाकर्षिणीओं ऐं ह्रीं श्रीं ब्लूं सर्ववशङ्करीओं ऐं ह्रीं श्रीं सः सर्वोन्मादिनी ओं ऐं ह्रीं श्रीं क्रों सर्वमहाङ्कुशाओं ऐं ह्रीं श्रीं ह् स्ख्फ्रे सर्वखेचरीओं ऐं ह्रीं श्रीं ह् सौं सर्वबीजा ओं ऐं ह्रीं श्रीं ऐं सर्वयोनिमुद्राओं ऐं ह्रीं श्रीं ऐं सर्वत्रिखण्डा( इति मुद्राः प्रदर्श्य )ओ भूर्भुवस्सुवरों इति दिग्बन्धःध्यानम्सिद्धसिद्धवृतरत्नभूमिकाकल्पवृक्षवनवाटिसङ्कुले रत्नसालवलयैः समाश्रितेतत्रवापिशतकेन सङ्कुलेनीपवाटिमपिमण्डपे शुभेचन्द्रभानुशतकोटिभासुरे आदिमे च शिवमञ्चके परेशङ्कराङ्गतदिव्यपीठकेदाडिभीकुसुमकोमलच्छविंसर्वभूषणविभूषितोज्ज्वलाम् स्मेरचारुवदनां शुचिस्मितांस्निग्द्धतुङ्गदृढपीवरस्तनीम् पाशबाणधनुरङ्कुशान्वितांबाहुदण्डयुगहस्तपल्लवाम् कादिहादिमनुरूपिणी शिवांभावयामि परदेवतां हृदि ओं ऐं ह्रीं श्रीं लं पृथिव्यात्मिकायै श्रीलळिताम्बिकायै नमःलं पृथिव्यात्मकं गन्धं कल्पयामि नमः ( कनिष्ठिका )ओं ऐं ह्रीं श्री हं आकाशात्मिकायै श्रीलळिताम्बिकायै नमःहं आकाशात्मकं पुषं कल्पयामि नमः ( अङ्गुष्ठः )ओं ऐं ह्रीं श्री यं वाय्वात्मिकायै श्रीलळिताम्बिकायै नमःयं वाय्वात्मकं धूपं कल्पयामि नमः ( तर्जनी )ओं ऐं ह्रीं श्री रं वह्न्यात्मिकायै श्रीलळिताम्बिकायै नमःरं वह्न्यात्मकं दीपं कल्पयामि नमः ( मध्यमा )ओं ऐं ह्रीं श्री वं अमृतात्मियै श्रीलळिताम्बिकायै नमःवं अमृतात्मकं नैवेद्यं कल्पयामि नमः ( अनामिका )श्रों ऐं ह्रीं श्री सं सर्वप्रकृत्यात्मिकायै श्रीलळिताम्बिकायै नमःसं सर्वप्रकृत्यात्मकं ताम्बूलं कल्पयामि नमः ( इति मानसैरुपचारैरुपचर्यं )ओं ऐं ह्रीं श्री इरि मिलि किरि किलि परिमिरोंओं ऐं ह्रीं श्री ओं ह्रीं नमो भगवति महात्रिपुरभैरविमम त्रैपुररक्षां कुरु कुरु ओं ऐं ह्रीं श्री संहर संहर विघ्नरक्षोविभीषकान् कालयहुंफट् स्वाहाओं ऐं ह्रीं श्री ब्लूं रक्ताभ्यो योगिनीभ्यो नमःओं ऐं ह्रीं श्री सां सारसाय बह्नाशनाय नमःओं ऐं ह्रीं श्री दुमुलु षुमुलु षु ह्रीं चामुण्डायै नमः( इति षट्विघ्नहरमन्त्रान् एकैकवारं जप्त्वा )ओं ऐं ह्रीं श्री ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा ।ओं ऐं ह्रीं श्री क ए ई ल ह्रीं त्रिपुरसुन्दरि विद्महेह स क ह ल ह्रीं पीठकामिनि धीमहिसकलह्रीं तन्नः क्लीन्ने प्रचोदयात् ।( इति गणपतिमन्त्रं त्रिपुरगायत्रीं च एकवारं जप्त्वा )ओं मां माले महामायेसर्वशक्तिस्वरूपिणि ।चतुर्वर्गस्त्वयि न्यस्तःतस्मान्मे सिद्धिदा भव ॥( इति मालां सम्प्रार्थ्य )ओं ऐं ह्रीं श्री सिद्ध्यै नमः ( इति मालामभ्यर्च्य )ओं ऐं ह्रीं श्री गं अविघ्नं कुरु माले त्वंकरे गृह्णामि दाक्षिणे ।जपकाले तु सततं प्रसीद मम सिद्धये ॥( इति दक्षिणहस्तेन मालामादाय पेशीच्छन्नया मालया जपेत् )ओं ऐं ह्रीं श्री श्रीं ह्रीं क्लीं ऐं सौःओं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रींस क ल ह्रीं सौः ऐं क्लीं ह्रीं श्रींइति षोडशाक्षरीमनुम् अष्टोत्तरशतवारं जप्त्वाहृदयादिन्यासः कार्यःयथा --ओं ऐं ह्रीं श्री श्रीं ह्रीं क्लीं ऐं सौःसर्वज्ञताशक्तिधाम्ने हृदयाय नमःओं ऐं ह्रीं श्री ओं ह्रीं श्रींनित्यतृप्तताशक्तिधाम्ने शिरसे स्वाहाओं ऐं ह्रीं श्री क ए ई ल ह्रींअनादिबोधताशक्तिधाम्ने शिखायै वषट्ओं ऐं ह्रीं श्री हसकहलह्रींस्वतन्त्रताशक्तिधाम्ने कवचाय हुंओं ऐं ह्रीं श्री सकलह्रींनित्यमलुप्तताशक्तिधाम्ने नेत्रत्रयाय वौषट्ओं ऐं ह्रीं श्री सौः ऐं क्लीं ह्रीं श्रींअननन्ताशक्तिधाम्ने अस्त्राय फट्ओं भूर्भुवस्सुवरोमिति दिग्विमोकः ध्यानम्सिद्धसिद्धवृतरत्नभूमिकाकल्पवृक्षवनवाटिसङ्कुलेरत्नसालवलयैस्समाश्रितेतत्र वापिशतकेन सङ्कुलेनीपवाटिमणिमण्डपे शुभेचन्द्रभानुशतकोटिभासुरेआदिमे च शिवमञ्चके परेशङ्करांकतदिव्यपीठकेदाडिमोकुसुमकोमलच्छविंसर्वभूषणविभूषितोज्ज्वलाम् स्मेरचारुवदनां शुचिस्मितांस्निग्द्धतुङ्ग दृढपीवरस्तनींपाशबाणधनुरङ्कुशान्वितांबाहुदण्डयुगहस्तपल्लवांकादिहादिमनुरूपिणी शिवां भावयामि परदेवतां हृदिओं ऐं ह्रीं श्रीं लं पृथिव्यात्मिकायै श्रीलळिताम्बिकायै नमःलं पृथिव्यात्मकं गन्धं कल्पयामि नमः ( कनिष्ठिका )ओं ऐं ह्रीं श्री हं आकाशात्मिकायै श्रीलळिताम्बिकायै नमःहं आकाशात्मकं पुषं कल्पयामि नमः ( अङ्गुष्ठः )ओं ऐं ह्रीं श्री यं वाय्वात्मिकायै श्रीलळिताम्बिकायै नमःयं वाय्वात्मकं धूपं कल्पयामि नमः ( तर्जनी )ओं ऐं ह्रीं श्री रं वह्न्यात्मिकायै श्रीलळिताम्बिकायै नमःरं वह्न्यात्मकं दीपं कल्पयामि नमः ( मध्यमा )ओं ऐं ह्रीं श्री वं अमृतात्मियै श्रीलळिताम्बिकायै नमःवं अमृतात्मकं नैवेद्यं कल्पयामि नमः ( अनामिका )श्रों ऐं ह्रीं श्री सं सर्वप्रकृत्यात्मिकायै श्रीलळिताम्बिकायै नमःसं सर्वप्रकृत्यात्मकं ताम्बूलं कल्पयामि नमः इति पञ्चोपचारं कृत्वागुह्यातिगुह्यगोप्त्री त्वंगृहाणास्मत्कृतं जपम्सिद्धिर्भवतु मे देवित्वत्प्रसादान्मयि स्थिराइति देव्या वामहस्ते जपं समर्पितं विभावयेत् ततः त्वं माले सर्वदेवानांप्रीतिदा शुभदा ममशुभं कुरुष्व मे भद्र ।यशो वीर्यञ्च सर्वदाइति मालां प्रार्थ्य शुभस्थाने विन्यस्य गुरुं प्रणमेत् ( गुरुपादुका )श्रीःजय साधकः कृतमङ्गलस्नानः पूजागृहमागत्यओं सूर्यस्सोमो यमः कालःमहाभूतानि पञ्च च ।एते शुभाशुभस्येहकर्मणो नवसाक्षिणः ॥भो देवि प्राकृतं चित्तंपापाक्रान्तमभून्मम ।तन्निस्सारय चित्तान्मेपापं हुं फट् च ते नमः ॥इति प्रार्थ्य स्वात्मानमपगताशेषकल्मषं शुद्धं विभांव्य स्वशिरसि मृगीमुद्रां बद्ध्वाओं सहस्रदळपङ्कजेसकलशीतरश्मिप्रभंवराभयकराम्बुजंबिमलगन्धपुष्पाम्बरं ।प्रसन्नवदनेक्षणंसकलदेवतारूपिणंस्मरेच्छिरसि हंसकंतदभिधानपूर्वं गुरूम् ॥इति श्रीगुरुं ध्यात्वात्रिवारं श्रीगुरुपादुकामन्त्रं जप्त्वायन्त्रस्य दक्षवामयोः ऊर्ध्वं च क्रमेण४ भद्रकाळयै नमः४ भैरवाय नमः४ लंबोदराय नमःइति द्वारदेवतः अभ्यर्च्य४ सौः इति बालातृतीयबीजं द्वादशवारमभिमन्त्र्य ( भूमि स्पृष्ट्वा अभिमन्त्रणं कार्यम् ) ततः मूलेन प्रोक्ष्य४ आधारशक्तिकमलासनाय नमः इत्युपविश्यमूलमन्त्रेण आचमनं कुर्यात् । ततः मूलेन प्राणानायम्य४ श्रीमहागणपतये नमः४ श्रीगुरुभ्यो नमः४ श्रीलळिताम्बिकायै नमःइति प्रार्थ्यहस्ते साक्षातं सश्वेतपुष्पं वा जलमादाय अद्य श्रीलळिताश्बिका प्रीत्यर्थं सपर्याक्रमं निर्वर्तंयिष्ये इति संकल्प्य जलमृत्सृजेत् ।ततःतीक्ष्णद्रंष्ट्र महाकायकल्पान्तदहनोपम ।भैरवाय नमस्तुभ्य -मनुज्ञां दातुमर्हसि ॥श्रीगुरो दक्षिणामूर्तेभक्तानुग्रहतत्पर ।अनुज्ञां देहि भगवन्श्रीचक्रयजनाय मे ॥इति भैरवं श्री श्रीदक्षिणामूर्तिञ्च प्रार्थ्य घण्टामादाय ४ फट् इति संप्रोक्ष्य४ घण्टाथै नमः गन्धाक्षपुष्पं कल्पयामि नमः इत्यभ्यर्च्यं जगध्वनिमन्त्रमातः स्वाहा इत्युच्चरन् घण्टां संवाद्य ततः षुष्पाण्यादाय४ रत्कद्वादशशक्तियुक्ताय दीपनाथाय नमः इति भूमौ विकीर्य शिरस्यञ्जलिं बद्ध्वा ४ समस्तप्रकटगुप्तसिद्धयोगिनीभ्यो नमः इति नत्वा ततः गुरुपादुकामन्त्रेण श्रीगुरुं महागणपतिमन्त्रेण महागणपतिञ्च नत्वा४ ऐं ह्रः अस्त्राय फट् इति मन्त्रं मुहुरावर्तयन् अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्पूंरयोः सर्वाङ्गे च स्पृशेत् ।ततः मन्दिरार्चा विदध्यात् ।यथा --मन्दिरार्चां४ अमृतांम्भोनिधये नमः ।४ रत्नदीपाय नमः४ नानावृक्षमहोद्यानाय नमः ।४ कल्पवाटिकायै नमः४ सन्तानवाटिकायै नमः ४ हरिचन्द्रनवाटिकायै नमः४ मन्दारवाटिकायै नमः४ पारिजातवाटिकायै नमः४ कदंबवाटिकायै नमः४ पुष्परागरत्नप्राकाराय नमः४ पद्मरागरत्नप्राकाराय नमः४ गोमेदकरत्नप्राकाराय नमः४ वज्ररत्नप्राकाराय नमः४ वैडूर्यरत्नप्राकाराय नमः४ इन्द्रनीलरत्नप्राकाराय नमः४ मुक्तारत्नप्राकाराय नमः४ मरकतरत्नप्राकाराय नमः४ विद्रुमरत्नप्राकाराय नमः४ माणिक्यमण्डपाय नमः४ सहस्रस्तंभमण्डपाय नमः४ अमृतवापिकायै नमः४ आनन्दवापिकायै नमः४ विमर्शवापिकायै नमः४ बालातपोद्गाराय नमः४ चन्द्रिकोद्गाराय नमः४ महाश्रृङ्गारपरिघायै नमः४ महापद्माटव्यै नमः४ चिन्तामणिमयगृहराजाय नमः४ पूर्वाम्नायमयपूर्वद्वाराय नमः४ दक्षिणाम्नायमयदक्षिणद्वाराय नमः४ पश्चिम्नायमयपश्चिमद्वाराय नमः४ उत्तराम्नायमयोत्तरद्वाराय नमः४ रत्नप्रदीपवलयाय नमः४ मणिमयमहासिंहासनाय नमः४ ब्रह्ममयैकमञ्चपादाय नमः४ विष्णुमयैकमञ्चपादाय नमः४ रुद्रमयैकमञ्चपादाय नमः४ ईश्वरमयैकमञ्चपादाय नमः४ सदाशिवमयैकमञ्चफलकाय नमः ।४ हंसतूलतलिमाय नमः४ हंसतूलमहोपधानाय नमः४ कौसुम्भास्तरणाय नमः४ महावितानकाय नमः४ महामायायवनिकायै नमःइति मन्दिरपूजां कृत्वा दीपं प्रज्वाल्य ४ दीपदेवतायै नमः इति गन्धाक्षतपुष्पादिभिरभ्यर्च्य पुरतः श्रीचक्रं श्रीविद्यासंबन्धि पुस्तकं शिवनाभिं साळग्रामं श्रीयन्त्रम् आदर्शं वा संस्थाप्य मूलेन मूलखण्डत्रयेण च पुष्पाञ्जलिं दत्वा भूतशुद्धिं कुर्यात् । N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP