संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अग्निस्थापनम

अग्निस्थापनम

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


पंचभूसंस्कारमंत्रा: परिसमूहनम - ॐ यद्देवा देवहेडनं देवासश्चकृमा वयम । अग्निर्मा तस्पादेनसो विश्वान्मुछत्व हस: ॥ यदि दिवायदि नक्तमेना सि चकृमा वयम । वायुर्मा दस्मादेनसो विश्वान्मुञ्चत्व हस: ॥ उपलेपनम - ॐ मा नस्तोके. उल्लेखनम - ॐ इदं विष्णु: (स्पयेन उल्लेखनम इति गर्गहरिहरौ) उद्धरणम - ॐ स्योना पृथिवि. अभ्युक्षणम - ॐ देवस्य त्वा सवितु० क्रव्यादांशत्यास :- ॐ क्रव्यादमग्निं प्र हिणोमि दुरं  यमराज्यं गच्छतु रिप्रवाह । इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन्‌ ॥ ब्रिर्धामणम - ॐ मयि ग्रुहणाम्यग्ने अग्नि रायस्पोषाय सुप्रजास्त्वाय सूवीर्वाय । मामु देवता सचताम ॥ संधुक्षणम - ॐ स्वाङकृतोऽसि विश्वभ्य इन्द्रियेभ्यो दिव्येभ्य: पार्थिभ्यो मनस्त्वाष्ट स्वाहा त्वा सुभव सूर्वाय देवेभ्यस्त्वा मरिचिपेभ्यो देवा शो वस्मै त्वेडे तत्सत्यमुपरिपुता भङ्गेन हतोऽसौ फ‍ट प्राणाये त्वा व्यानाय त्वा ॥ (न पाणिना न शूर्पेण न चामेध्यादिनाऽपि वा । मुखेन्पधमेदग्निं मुखादग्निरजायत ॥ मुखेन = वेणुधमन्या) संमुखीकरणम - ॐ एषो हदेव: प्रदिशोऽनु सर्वा:पूर्वो ह जात:स ऊ गर्भे अन्त: । स एवजात:स जनिष्यमांण: प्रत्यई जनास्तिष्ठति सर्वतोमुख: ॥
१. असंचर:- प्रणीताग्न्योरन्तराल: ।
२. समित प्रादेशमात्र: । इध:द्विगुण:।
३. अग्निं बहि:नैऋत्यकोणे मध्ये वापूजयेत ।
४. ॐ प्रजापतये स्वाहा इति नस्वाहाकारपठनम मनसाधात्वा वा
५. परिस्तरणं मध्यमेखलायां अग्ने:नग्रतापरिहारार्थम ।
६. पंचाशद्भि: दर्भै ब्रम्हा तदर्धेन विष्टर ।
७. देवताभिध्यानरुपं अन्वाधानं न करोति तस्य कर्म वृथा ।
८. अग्निर्नामानि - शांतिके वरद:, पौष्टिके- बलवर्द्धन, पूर्णाहुत्यां - मृड: देवानां - हव्यवाह:, लक्षहोमे - अभीष्टद: कोटिहोमे - महासन: ।
श्री भुवनानंदनाथोक्त श्री अरणीपूजनप्रयोग:
आचम्य प्राणानायम्य संकल्प. शुभपुण्यतिथौ क्रियमाणे.यागकर्मणि होमकर्मसंपादनहेतवे कुंडे अग्निप्रतिष्ठार्थ श्रीअरणीकाष्ठाद अग्न्युत्पादनं करिष्ये तदंगभुतंगणपतिस्मरणं पंचवाक्यपुण्याहवाचनम । अस्य श्रीअरण्या श्रीपवमानऋषि श्रीअग्निर्देवता वर्षसहस्र अनवच्छिन्न महदैश्वर्य संपादनपूर्वकं दिव्यदेहप्राप्तिफल सिद्धयर्थं श्रीअरणीकाष्ठाद अग्न्युत्पादने विनियोग: तत: कुंडेस्वर्णखंडं निक्षिप्य वस्त्रेण आच्छाद्य अरणिग्रहणं करिष्ये । आचार्यपूजनम - ॐ बृहस्पते सवितर्बोधर्यैन स शितं चित्सन्तरास शिशाधि वर्धयैनम्महते सौभंपाय विश्वऽएनमनुमदन्तु देवा आचार्य अरणीं दद्यात  इष्टापूर्तस्मार्ताग्निसाधनभूते योनिरूपे इमे अरणी युवाभ्याम प्रतिगृहणीताम । इयमधरा इयं उत्तरा यजमान ॐ प्रतिगृहणामि । ततो ब्रम्हा इदं चात्र इदं अओविली इदं नेत्रं इमानि स्रुवादीनि पात्राणि प्रतिगृहाण  यजनमान: ॐ प्रतिगृहणामि । पत्नी तु यजमानहस्तात अधरारणिं अंके निदधाति । यजमान: अपि अंकेउत्तरारणिं निदधाति । उभौ अरण्यो: पूजां कुरुत: । तद्यथा पागग्रीव उत्तरलोम कृष्णाजिनं कंबलोपरि समासीर्य तस्योपरि उदगग्रामधरारणिं निधाय ध्यायेत ध्यानम सर्वदेवमयीं देवी अरणी रूपधारिणीम ध्यायामि शमीगर्भस्थाम यज्ञाकार्यप्रवर्तिनीम ? ॐ भूर्भुव स्व अग्न्युत्पादनहेतुभुतभ्यां उर्वशीपुरूरवा स्वरूपिभ्यां अधरोत्तरारणिभ्यां नम: ध्यायामि आवाहनम: अग्निमद्न्थो यज केतु अरणिगणकारक । जया जयन्ती नर्कारि नादेवी वैजयन्तिका मन्थ: श्रीपर्णी चैतानि नामान्युक्तानि वै  तव ॥ आवाहयामि यज्ञार्थं वरदा भव मे सदा ॐ अग्नेर्जनित्रमसि वृषणौ स्थ उर्वश्यस्यायुरसि पुरुरवाऽअसि । गायत्रेण त्वा छन्दसा मन्थामि त्रैष्टुभेन त्वा छन्दसा मन्थामि जागतेन त्वा छन्दसा मन्थामि । ॐ अग्न्युत्पादनहेतुभुताभ्या उर्वशीपुरुरवास्वरूपीभ्यां अधरोत्तरारणिभ्यां नम आवाहनार्थं अक्षतान समर्पयामि । लाभोपचारै: पूजनम पि, भवतं न समनसौ सचेतसावरेपसौ । मा यज्ञ हि सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य न । प्रार्थना ॐ नमस्ते सर्वदे भद्रे शिवे भव महेश्वरि । या लक्ष्मी सर्वभूतानां या च देवेष्ववस्थिता अरणीरूपा सा देवी मम शांतिं प्रयच्छतु ॥ सर्वदेवमयी देवी सर्वदेवमयी शुभा अरणीरूपा सा देवी मम शांतिं प्रयच्छतु  सर्वदेवमयी देवी सर्वदेवमयी शुभा अरणीरूपा सा देवी मम शांतिं प्रयच्छतु ॥ सर्वलोक निमित्ताय सर्वलोकेष्ववस्थिता अरणीरूपा सा देवी मम शांति प्रयच्छतु एवं संप्रार्थ्य कृतेन पूजनेन श्रीउर्वशीपुरुरवा स्वरूपिणी अधरोत्तराणी प्रीयेतां न मम श्री अग्न्युत्पादनम सपत्नीको यजमान अग्न्युत्पादनहेतवे अधरारण्यां उवतप्रदेशे प्रमथमन्थमूलं निधाय चात्राग्ने चोवलिमुदगग्रां च नेत्रेण चात्रं त्रिर्वेष्टयित्वा गाढं धृत्वा तस्यां योनौ आज्यलिप्तां उत्तरारणिं कृत्वा पश्चिमाभिमुखोपविष्टया पत्न्या मन्थनासमर्थे अन्ये ब्राम्हाणा मंथयंति । एवं यजमाने अपि । मन्थनकाले ब्राम्हाणा मंत्रान पठेयु: ॐ आवो राजा ऋग्वेद: ॐ समास्त्वाग्न ऋतवो यजुर्व्द २७।१-६। अथर्ववेदकाण्ड - १५। मन्थनोत्तरं तदंगत्वेन आचार्याय गां दद्यात । तत: मृण्मयपात्रे शुष्कगोमयचुर्णम नारिकेलजटां गुग्गुलं च स्थापयित्वा तस्मिन्पात्रे अग्निं आहृत्य वेणुनलिकया प्रज्चालयेत विशेषमंत्र - ॐ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमदभ्यस्त्वम  श्मनस्परि । त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वन्नृनानृपते जायसे शुचि तमुत्वा दध्यडऋषि पुत्र ईधे अर्थर्वण वृत्रहणं पुरंदरम विशेषमंत्र - अध्याय ११।१६- ३७. ६६-८३, अध्याय १३।६-१५, अध्याय १८।६८-७७, अध्याय १५।२०-५६। इति अग्न्यत्पादननम्‌ ।
अग्निस्थापनम
अग्निस्थापन गृहयसूत्रानुसार हम करते हैं । देवी पूजन में कुछ विशेष कर्म करना हो उनके लिए यहाँविवरण उपस्थित किया है । गृहयसूत्रोक्त क्रम को ध्यान में रख कर इस का प्रयोग करें । अग्नि प्रज्चालनमंत्र - ॐ चित्पिंगल इन हन पच पच दह दह  सर्वज्ञापय ज्ञापय स्वाहा । अग्निध्यानम - इष्टं शक्तिं स्वस्तिकाभीतिमुच्चै: दीर्घै: दोर्भि: धारयन्तं जपाभम । हैमं कल्पं पद्मसंस्थं त्रिनेत्रं ध्यायेद्वहिनं बद्धमौलिं जटाभि: ॥ जिहवा सप्तैव देहे वदनयुगयुतं नेत्रषटकं त्रनास श्रृंगैर्युक्तै: चतुर्भि: तिसृभिरिह वृतं मेखलाभिस्त्रिपादम । दक्षे हस्ते चतुर्भि तिसृभिरपि भुजै: वामनं मेषवाहंसक्त्याग्निं स्रुकस्रवांश्च व्यजनमु दधतं तोमरं चान्यपात्रम । वामे पार्श्चे स्वधाढयं तदनु च सहितं स्वाहया दक्षपार्श्चे दीप्ताभि: चौर्थ्वगाभि: विलसितममलं संस्तुवन तत शिखाभि: पिंगाक्षं स्वर्णवर्णंमणिमुकुटजटाभुषणाढयं सुदीप्तं विप्रा: प्रत्यक शिरस्तं स्मरत यजत भो हव्यवाहं सुसिद्धयै  मानसोपचारै: पूजयेतू । अग्निमूर्तिन्यास: ॐ अग्नये जातवेदसे नम: मूर्ध्नि ॐ अग्नये सप्तजिहवाय नम: वामांसे । ॐ अग्नये हव्यवाहनाय नम वामपार्श्चे । ॐ अग्नये अश्वोदरजाय नम: वामकटयाम ॐ अग्नये वैश्वानराय नम: लिंगे । ॐ अग्नये कौमारतेजसे नम: दक्षिणकटयाम । ॐ अग्नये विश्वमुखाय नम: दक्षिणपार्श्चे । ॐ अग्नये देवमुखाय नम: दक्षिणांसे । अप्तजिहवा - आघाराज्यभागौ हुत्वा सप्तजिहवादि मूर्तिभ्य: एकैकां आज्याहुतिं दद्यात । ॐ स्त्र्यूं पदमरागायै अग्निजिहवायै स्वाहा इदं० ॐ स्त्र्यूं सुवर्णायै अग्निजिहवायै स्वाहा इदं० ॐ श्र्यूं भद्रलोहितायै अग्निजिहवायै स्वाहा इदं० ॐ ब्यूं लोहितायै अग्निजिहवायै स्वाहा इदं ॐ ल्यूं श्वेतायै अग्निजिवायै स्वाहा इदं ॐ ब्यूं धूमिन्यै अग्निजिहवायै स्वाहा इदं० । ॐ त्र्यूं करालिन्यै अग्निजिहवायै स्वाहा इदं० । ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकार्याणि साधय स्वाहा अग्नये इदं न ममेत्याहुतित्रयं जुहुयात । ततोऽग्नेर्गर्भाधानादिस्स्कारान अष्टाश्टाभिस्तिसृभिर्वाहुतिभि: कुर्यात अस्याग्नेर्गभाधानसंस्कारं करोमि स्वाहा अग्नये इदं न मम । अस्याग्ने पुंसवनसंस्कारं करोमि० अस्याग्नेरनवलोभनसंस्कारं अयाग्ने: सीमन्तोत्रयनसं अस्याग्नेजतिकर्मसं० इत्याज्याहुतीर्हुत्वा श्तमङलनामासि त्व्म हुताशनेत्यग्नेर्नाम कृत्वा अस्याग्नेर्नामकरणसं० अस्याग्नेरत्रप्राशनसं०  अस्याग्नेश्चूदाकरणसं अस्याग्नेरुप नयनसं अस्याग्ने: समावर्तनसं अस्याग्ने विवाहसं पूजनम ॐ अग्ने नय सुपथा द्रव्यत्यागसंकल्प: मया संपादितानि इमानि हवनीयद्रव्याणि या या यक्ष्यमाणदेवता: ताभ्य: ताभ्य़: परित्यक्तानि न मम । यथा दैवतानि संतु । वराहुति ॐ गणानान्त्वा ॐ गणपतये नम: स्वाहा । होमक्रम - ग्रहहोम पश्चात प्रधानहोम करें । संकल्प - अद्येत्यादि कृतस्य नवचंडी (शतचंडी) जपस्य संपूर्णतासिद्धयर्थं जपदशांशेन तिलादिमिश्रपायसद्रव्येण संकल्प अनुसार होमं करिष्ये । नवार्णमंत्रकी १०८ (१००८) आहुति, प्रतिमंत्र आहुति, अध्याय समाप्ति पर विशेष आहुति, शूलेन पाहि. रक्ष सर्वत: ४ मंत्र साथ बोल कर ॐ महालक्ष्म्यै नम स्वाहा ४ आहुति । पाठ समाप्ति पर नवार्ण होम । संपुटित पाठ होम में २१००।७०० दोनों प्रमाण हैं । ज्वालिनी मुद्रा - मध्यमें मीलिते कृत्वा तन्मध्येऽङगुष्टकौ क्षिपेत मुद्रेय सप्तजिव्हा स्यात दर्शयेत जात्वेदसे होम समय स्रुव को मध्य और मूल के मध्य से मध्य की और से पकडे जो ब्रम्हा का स्थान है । वैकृतिकरहस्य का प्रमाण ७००।५७८ आहुति का समर्थन करता है । हुतद्रव्य - पायस,तिल और घी । आज्य का शाब्दार्थ लेकर बकरी के घृत का प्रयोग कनिष्ठ है । उत्तम गोघृत मध्यम महिषी घृत । कदचाहुति निषेध में मतान्तर है । अध्याय समाप्ति के विधान का अमंत्रत्व से आहुति आवश्यक नहीं ऐसा भी मत है रहस्य त्रय की आहुति न दें । स्थापितदेवतानां होंम: पीठदेवता: आवरणदेवता, सर्वतोभद्रमंडलदेवता: वास्तुमंडल देवता: वास्तुधुव अधोरदेवता, योगिनीदेवता, भैरवदेवता, क्षेत्रपालदेवता वा, मंडपदेवता अन्याश्च स्थापितदेवता - नाममंत्रै आज्यं पायसं वा जुहुयात (जिस क्रम से देवता स्थापन किया हो उस क्रम से होम करे । गृहवास्तु की विशेष आहुति न भूले) नीराजनम - कर्पूरपूरेण मनोहरेण - ॐ अग्निर्देवता व्वातो देवता सूर्यो देवता चंद्रमा देवता व्वसवो देवता रुद्राअ देवताऽऽदित्या देवता मरुतो देवता व्विश्च देवा देवता बृहस्पतिर्देवतेन्द्रो देवता व्वरुणो देवता ॐ इद हवि प्रजनन मे ऽ अस्तु दावीरा सर्वगण स्वस्तये आत्मसनि प्रजासनि पशुसनि लोकसन्यभय सनि । अग्नि प्रजां बहुलां मेंकरोत्वन्नं पयो रेतोऽअस्पासु धत्त ॐ आ रात्रि पार्थिव रज पितुरप्रायि धामंइ दिव सदा सि बृहती वितिष्ठसऽआ त्वेषं वर्तते तम ॐ ये देवासो दिव्येकादशस्थ पृथिव्यामध्येकादशस्थ अप्सुक्षितो महिनैकादशस्थ ते देवासो यज्ञमिमं जुषध्वम मंत्रपुष्पम - ॐ गणानान्त्वा ॐ श्रीश्च ते  ॐ अम्बेऽअम्बिके ॐ तन्तऽएतमनुजोष भराम्येष नेत्वदप चेतयाताऽअग्ने प्रियं पाथो पीतम स स्रवभागास्त्थेषा बृहन्त प्रस्तरेष्ठा परिधेयाश्च देवा ॐ मूर्द्धानन्दिवोऽअरति पृथिव्या वैश्वानर मृतऽआजातमग्निम कवि सम्राजमतिथिञ्जनानामासन्ना पात्रञ्जनयन्त देवा ॐ प्रोहयमाण सोमऽआगतो वरुनऽआसन्द्यामासन्नोऽग्निराग्रीदध्रऽइन्द्रो हविर्धा नेथर्वो पावहियमाणो विश्वेदेवा ॐ विश्वेदेवाऽअ शुषुन्युप्तो विष्णुराप्रीतपाऽआप्यायमानो यम सूयमानो विष्णु संभियमाणो वाय पूयमान शुक्र पूत शुक्र क्षीरश्र्र्मन्थी सक्तुश्रीर्विश्वेदेवा ॐ पितेवैधि सूनवऽआसुशेवास्वावेशा तन्वा सविशस्वाश्विनाध्वर्य सादयतामिह त्वा । पृथिव्या पुरीषमस्यप्सोना मतान्त्वा विश्वेऽअभिगृणन्तु देवा ॐ षोडशी स्तोमऽओजो द्रविणञ्चतुश्चत्वागि शस्तोमो वर्चो द्रविणम अग्ने पुरीषमस्यप्सोनामतान्त्वा विश्वेऽअभिगृणन्तु देवा ॐ समिद्धेऽअग्नावधि मामहानऽउक्थपत्रऽईडयो गृभीत । तप्तङ घर्म परिगृहया यजन्तोर्जायद्यज्ञमयजन्त देवा ॐ समिद्धेऽअग्नावधि मामहानऽउक्थपत्रऽईडयो गृभीत तप्तड घर्म परिगृहया यजन्तोजयिद्यज्ञमयजन्त देवा ॐ यस्येमा प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम  वऽआत्मदा बलदा यस्य विश्वऽउपासते प्रशिष यस्य देवा ॐ अनागास्त्वन्नोऽअदिति कृणोतुक्षत्रन्नोऽअश्वो वनता हविष्मान इमानुक भुवनासीषधामेन्द्रश्च च देवा ॐ बृहस्पते सवितर्बोधयैन स शितञ्चत्सन्तरा स शिशाधि वर्धयैन महते सौभगाय विश्वऽएनमनुमदन्तु देवा ॐ प्रजाप्तएस्तपसा वावृधान सद्यो जातो दधिषे यज्ञमग्ने स्वाहाकृतेन हविषा पुरोगा गाहि साध्या ह्विरहन्तु देवा ॐ सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत पुरोगा अस्य होतु प्रदिश्यृ तस्य वाचि स्वाहा कृत हविरदन्तु देवा ॐ अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषा सते स्तुवते धायि पजऽइन्दज्येष्ठाऽअस्मा २ अवन्तु देवा ॐ नहिस्पसमविदन्नन्यमस्माद वैश्वानरात पुर एतारमग्ने एमेनमवृधन्नमृताऽअमर्त्य विश्वानरङ क्षैत्रजित्याय देवा ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धमीणि प्रथमान्यासन ते ह नाक महिमान सचन्त यत्र पूर्वे साध्या सन्ति देवा ॐ राजाधिराजाय प्रसहय साहिने नमो वय्म वैश्रवणाय कुर्महे स मे कामान कामकामाय महयम कामेश्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय महाराजाय नम:  ॐ स्वस्ति साम्राज्य भौज्य स्वाराज्य वैराज्य पारमेष्ठय राज्यं माहाराज्यपाधिपत्यमय समन्तपर्यायी स्यात्सार्वभौम: सार्वायुष आन्तादापरार्धात पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽ भिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन गृहे आविक्षितस्य कामप्रेर्विदेवा सभासद इति ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात सं बाहुभ्यान्धमति संपतत्रैद्यविभूमी जनयन्देवऽएव ऋग्वेदीय परंपरा में मंत्रपुष्पांजलि में देवा: पदान्त मंत्रो का पाठ होता है वैसे यजुर्वेद परंपरा स्थापित करनी चाहिए इन मंत्रो मे सोम महिमा, परमात्मा का वर्णन, यजमान समृद्धिप्रार्थना, देवों की मह्मा तथा शेष ऐतरेयब्राम्हणमंत्रों में वैदिक राज्यशासन को शब्दबद्ध करके दैवीभूतकाल को सुरक्षित रखा है । ऐसी शासनव्यवस्था से समुल्लसित राष्ट्र का पुन: निर्मान हो ऐसी ब्राम्हाणो की प्रार्थना से यज्ञ की समाप्ति हो ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP