संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
प्रासादप्रवेश

प्रासादप्रवेश

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


प्रासादप्रवेश :--- ॐ धर्मस्थूणा राजा श्रीस्तूपमहोरात्रे द्वारफलके । इन्द्रस्य गृहावसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभि: सह । यन्मे किचिदस्त्युपहूत: सर्वगणसखाय साधुसंवृत: । तान्त्वा शालेऽरिष्टवीरा गृहान्न: सन्तु सर्वत: ॥

प्रासाद में जाकर देवपिडिका को वंदन करे । पश्चात् प्रासाद पर ध्वज लगायें - ॐ केतुं कृण्वन्०

दिशा - ध्वजवर्ण - देवता - मंत्र

पूर्व - पीत - इन्द्राय नम: - ॐ त्रातारमिन्द्र०
आग्नि - रक्त - अग्नये नम: - ॐ त्वन्नो अग्ने०
दक्षिण - कृष्ण - यमाय नम: - ॐ यमायत्वा०
नैऋत्य - नील - निऋतये नम: - ॐ असुन्वन्त०
पश्चिम - श्वेत - वरुणाय नम: - ॐ तत्वायामि०
वायव्य - धूम्र - वायवे नम: - ॐ आनोनियुद्भि
उत्तर - श्वेत - सोमाय नम: - ॐ वय सोम०
ईशान - रक्त - ईशानाय नम: - ॐ तमीशानं०

प्रासादको त्रिसूत्र वेष्टन करें - ॐ सूत्रं कार्पास संभूतं० चारों ओर जलधारा एवं पंयोधारा करते रक्षोघ्नसूक्त (पृष्ठ - ३९) पवमानसूक्त (पृष्ठ - २४) पाठ करें । दक्षिणासंकल्प: । भोजनसंकल्प: । देवताग्निसर्जनम्‌ । पीठदनम्‌ । संकल्प: - अनेन कर्मणा वास्तुपुरुष: प्रीयताम्‌ ॥

ॐ यो भूतानामधिपतिर्यस्मिन्‌ लोकाऽ अधिश्रिता: । यऽईशे महतो महॉस्तेन गृहणामि त्वामहं मयि गृहणामि त्वामहम्‌ ॥ ॐ विश्वासां भुवां पते विश्वस्य मनसस्पते विश्वस्य वचसस्पते सर्वस्य वचसस्यते । देवश्रुतं देव घर्म देवो देवान्‌ पाहयत्र प्रावीरनु वां देववीतये । मधु माध्वीभ्यां मधु माधूची भ्याम्‌ ॥

कुंड के ईशानमें जलपूरित शांतिकलश रखकर उसके उत्तर में जलपूरित पूर्णपात्र सहित कलश पर पूगीफल रखर उसमें मूर्ति मूर्तिपति और लोकपाल का अवाहन करें । ॐ पृथिवीमूर्तये नम: पृथिवीमूर्तिं आ०स्था० । ॐ पृथिवीमूर्त्यधिपतये शर्वाय नम: शर्वं आ० स्था० । इन्द्रा नम: इन्द्रं आ० स्था० ।
ॐ अग्निमूर्यये० - ॐ अन्गिमूर्त्यधिपतये पशुपतये० - ॐ अग्नये०
ॐ उअजमानमूर्तये० - ॐ यजमानमूर्त्यधिपरये उग्राय० - ॐ यमाय०
ॐ सूर्यमूर्तये० - ॐ सूर्यमूर्त्यधिपतये रुद्राय० - ॐ निऋतये०
ॐ जलमूर्तये० - ॐ जलमूर्त्यधिपतये भवाय० -ॐ वरुणाय०
ॐ वायुमूर्तये० - ॐ वायुमूर्त्यधिपतये ईशानाय० - ॐ वायवे०
ॐ सोममूर्तये० - ॐ सोममूर्त्यधिपतये महादेवाय० - सोमाय०
ॐ आकाशमूर्तये० - ॐ आकाशमूर्त्यधिपतये भीमायो० - ॐ ईशानाय०
ॐ मनोजूति० मूर्तिमूर्त्यधिपतिलोकपालाः सुप्रतिष्ठिताः वरदा भवत । ॐ  मूर्तिमूर्त्यधिपतिलोकपालेभ्यो नमः पंचोपचारैः पूजनम् ।
संकल्प - अनेने पूजनेन मूर्तिमूर्त्यधिपतिलोकपालाः प्रीयंताम् ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP