संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
बौधायनोक्त चलप्रतिष्ठा

बौधायनोक्त चलप्रतिष्ठा

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


नियमानुसार मंडप, कुंड, वेदी, मंडल, निर्माण । वास्तुमंडल, सर्वतोभद्र, शय्यास्थान आदि । कर्मरंभ, भद्रसूक्तपाठ, देवतानमस्कार पश्चात.
संकल्प;- शुभपुण्यतिथौ दाहादिदोषदुष्टायां अस्यां मूर्तौ पुन: देवकला सान्निध्यार्थं आयु: श्रीसर्वफलायुष्मत् सुपुत्र अवाप्ति आदि सुखकाम: ईश्वर प्रीतिकाम: वा परिवारदेवता उपेत. मूर्ते: चलप्रतिष्ठां करिष्ये । पुन:  संकल्प: तदंगत्वेन गणेशपूजां पु्ण्याहवाचनं मातृकापूजनं आभ्युदयिकश्राद्धं ब्राम्हाणवरणं (आठ या चार ब्राम्हाण) मंडपपूजनं अग्नि स्थापनं ग्रहस्थापनं च करिष्ये । अनंतर स्थाप्यदेवता निमित्त निवार का चरु पकायें  आघार आज्यभाग आदि पश्चातपलाश, उदुम्बर, अश्वत्त्थ, अपामार्ग, समिधासे प्रत्येक प्रतिमाके लिए १००८. १०८,२८या आठ आहुति, इतनी ही आज्य आहुति । अनंतरलोकपालमंत्र एवं व्याहृति मंत्र से होम । स्थाप्य देवताके मंत्र से समिधा, तिल एवं आज्यकी प्रतिद्रव्य दस दस आहुति, स्विष्टकृत होम । स्थाप्यदेवता मंत्र जप १००८ या१०८ । यजमान आचार्य को दक्षिणा दें । आचार्य देवको पंचगव्य और पंचामृत से तत तत मंत्रोंसे स्नान कराये । ॐ शन्नोदेवी० से संस्रवकलश से संस्रवित करें । श्रीखंडादि काकेप अनंतर उष्णोदक से प्रक्षालन । अनंतर चार कलश से ॐ इमम्मे वरुण० तत्त्वायामि० त्वन्नोअग्ने वरुनस्य० सत्वन्नोऽअन्गे० इन मंत्रोंसे अभिषेक करें । भद्रपीठ पर रखकर आठकोणमें जल पूर्ण अष्टकलस रखें । उसमें पूर्वादिक्रमसे निम्नपदार्थ डालकर सूचित मंत्रोंसे स्नान कराये पश्चात वस्त्र, उपवीत, गंध,  पुष्प, धूप, दीप, अष्टदीपक से नीराजन । ॐ हिरण्यगर्भ० मंत्र से हिरण्य शलाका लेकर, ॐ चित्रं देवाना. वरुनस्याग्ने:- अर्धमंत्र से नेत्रोन्मीलन करें । ॐ वृत्रस्यासिकनी नक चक्षुर्दाऽअसि चक्षुर्मे देहि - से अंजन करें । पुन: मधु, घृत, शर्करा से ॐ देवस्य त्वा० से अंजन करें ।प्रतिमाके सामने भक्ष्य - भोज्य पदार्थ, आदर्श रखें । इस समय प्रतिमा के सामने कोई भी न रहे । पश्चात दर्भासन पर बैठकर हाथमें दर्भ रखकर पुरुषसूक्त से स्तुति करें । वंशपात्र में पोंच वर्ण का अन्न रखकर देव की आरती करें । ॐ नमो भूताधिपतये दीप्तशूलधराय उमापतये सर्वविद्याधिपतये रुद्राय नम: शिवं अगर्हितं कर्म अस्तु स्वाह - मंत्र से बलि देकर आचमन करें । अनंतर ब्रम्हादि सर्वतोभद्रमंडल देवता का आवाहन पूजन । उस पर स्थाप्य देवताका तत तत मंत्र से आवाहन एवं कर्णिकामें प्रतिष्ठा एवं पूजन । कुंड में स्थपित देवताओं की दश दश तिल आहुति । देव का शय्याधिवास । पुरुषसूक्त एवं उत्तरनारायण सूक्त से स्तुति । न्यासविधि - देवे ॐ पुरुषात्मने नम: । ॐ प्राणात्मने नम:- इति शरीरे व्यापकं न्यसेत्‌ । ॐ प्रकृतितत्त्वाय० बुद्धितत्त्वाय० अहंकारतत्त्वाय० मनस्तत्त्वाय० हृदि । शब्दतत्त्वाय० शिरसि । स्पर्शतत्वाय० त्वचि । रूपतत्वाय० हृदि । रसतत्त्वाय० बस्तौ । गंधतत्त्वाय० पादयो: । श्रोत्रतत्त्वाय० कर्णयो: । त्वकतत्त्वाय० सर्वशरीरे । चक्षुस्तत्त्वाय० चक्षुषो: । जिव्हातत्त्वाय० जिव्हायाम । घ्राणतत्त्वाय० घ्राणे । वाकतत्त्वाय० वाचि । पाणितत्वाय० पाण्यो: । पादतत्त्वाय० पादयो: । पायुतत्वाय० पायौ  उपस्थतत्त्वाय० उपस्थे । पृथ्वीतत्वाय० पादयो: । अप्तत्वाय० बस्तौ । तेजस्तत्त्वाय० हृदि । वायुतत्त्वाय० घ्राणे । आकाशतत्त्वाय० शिरसि । रजस्तत्त्वाय० तमस्तत्त्वाय० सत्वतत्त्वाय० देहतत्त्वाय० देहे । अनंतर पुरुषसूक्तसे न्यास करें (पृष्ठ - १५७) पूजन करें । शय्याधिवास करें । मंडल और शय्या के मध्य कोई न जाये । मंडल देवता को उपहार निवेदन - सर्वान्नं ब्रम्हाणे । घृतान्नं सोदकं इन्द्राय । आज्यान्नं अग्नये । माषान्नं यमाय । कृष्णव्रीहि अन्नं सघृतं निऋतये । नवनीतोदनं वरुणाय । यवोदनं वायवे । प्रैयंगवं सोमाय । गवेधुकं ईशानाय । पायसं सर्वेभ्य: । शय्या के पास निवार का चरु पकाकर दिवपाल बलिदान करें । रत्रि जागरण करें । यह अधिवासन है ।
दूसरे दिन सूर्योदय पूर्व देवको जगाकर मूलमंत्र से स्तुति - उपस्थान करें । घृतयुक्त चरु पकाकर, अभिधारण पश्चात मूलमंत्रसे १००८ या १०८ आहुति चरु एवं घृत की दें । शेष चरु से - ॐ अग्नये स्वाहा । सोमाय स्वाहा । धन्वन्तरये ० कुव्है० अनुमत्यै० प्रजपतये० परमेष्ठिने० ब्रम्हाणे० अग्नये० सोमाय० अग्नयेऽन्नादाय० अग्नयेऽन्नपतये० प्रजापतये० विश्वेभ्यो देवेभ्य:० सर्वेभ्यो देवेभ्य:० सर्वेभ्यो भूतेभ्य:० भूर्भुव: स्व: स्वाहा । आचार्य को दक्षिणा दें । सूर्योदय होनेपर आचार्य वेदी अभिमुख देव को रखकर रत्न पुष्प, मूल, फल, औषधि आदि अर्पण करें । ताम्रपात्र में शांति जल लेकर सौ बार मूलमंत्र जप से अभिमंत्रित करें । उमसे देव के मस्तक पर अभिषेक करें । ॐ उत्तिष्ठ ब्रम्हाणस्पते० से उठाकर ॐ विश्वतश्चक्षु० से उपस्थान करें । निम्न मंत्र का जप करें - ॐ ब्रम्हाविष्णुरुद्रेभ्यो नम: । दिक्पालेभ्यो० वसुभ्यो० रुद्रेभ्यो० आदित्येभ्यो० अश्विभ्यां० मरुद्रभ्यो० कुबेराय० गंगादि महानदीभ्यो० अग्नीषोमाभ्याम्‌० इन्द्राग्निभ्यो० द्यावापृथिवीभ्याम्‌० धन्वन्तरये० सर्वेशाय० विश्वेभ्यो देवेभ्यो० ब्रम्हाणे नम: ।
प्राणप्रतिष्ठा - (पृष्ठ - २६७) अनुसार करें ।देव के सामने यजमान के बिठाकर देवमंत्र जप, ध्रुवमंत्र (पृष्ठ - १६९) पुरुषसूक्त, गयत्रीमंत्र, व्याहृतिजप, आदि से देव की प्रतिष्ठा करें । प्रतिमा में वाहन, आयुध, परिवार आदि का ध्यान करें । पुन: पूजा करें । मुद्रा प्रदर्शन करें - आवाहितो भव० (पृष्ठ -) मूलमंत्र का १०८ बार जप, स्तुति नमस्कार आदि । स्विष्टकृत आदि उत्तरांग कर्म सामाप्ति । दक्षिणा, भोजन संकल्प आदि  ।
गरुडपुराण के अडतालिस वे अध्याय में प्रतिष्ठा विधान संक्षेप में है प्रतिष्ठा सर्वदेवानांसंक्षेपेण वदाम्यहम्‌ । सुतिथ्यादौ सुरम्याञ्च प्रतिष्ठां कारयेद गुरु: ॥१॥
ऋत्विग्भि: सह आचार्यं वरयेन्मध्यदेशगम्‌ । स्वशाखोक्तविधानेन अथवा प्रणवेन तु ॥२॥
पञ्चभिर्बहुभिर्वाथ कुर्यात पाद्यार्घमेव च । मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनै: ॥ मन्त्रन्यासं गुरु: कृत्वा तत: कर्म समारभेत ॥३॥
प्रासादस्या: कुर्यान्मण्डपं दशहस्तकं । कुर्याद द्वादाहस्तं वा स्तंभै: षोडशभिर्युतम्‌ ॥ ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत ॥४॥
नदीसंगमतीरोत्थां बालुकांतत्र दापयेत्‍६ । चतुरस्त्रं कार्मुकाभं वर्तुलं कमलाकति: ॥५॥
पूर्वादित: समारभ्य कर्तव्यं कुण्डपञ्चकम्‌ । अथवा चतुरस्त्राणि सर्वाण्येतानि कारये‍त ॥६॥
शान्तिकर्मविधानेन सर्वकामार्थसिद्धये । शिर: स्थाने तु देवस्य आचार्यो होममाचरेत ॥ ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम ॥७॥
द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके । न्यग्रोधोदुम्बराश्वत्थ बैल्वपालाशखादिरा: ॥८॥
तोरणा: पञ्चहस्तस्ताश्च वस्त्रपुष्पाद्यलंकृता: । निखनेद्धस्तमेकैकं चत्वारश्चतुरो दिश: ॥९॥
पूर्वद्वारे मृगेन्द्र्न्तु हयराजन्तु दक्षिणे । पश्चिते गोपतिर्नाम सुरशार्दूलमुत्तरे ॥१०॥
अग्निमीलेति मन्त्रेण प्रथमं पूर्वतो न्यसेत्‌ । ईषेत्वेति च मन्त्रेण दक्षिणस्यां द्वितीयकम ॥११॥
अग्न आयाहि मन्त्रेण पश्चिमस्यां तृतीयकम । शंन्नोदेवीति मंत्रेण उत्तरस्यां चतुर्थकम ॥१२॥
पूर्वे अम्बुदवत कार्या आग्नेय्यां धूमरूपिणी । याम्यां वै कृष्णरूपा तु नैऋत्यांश्यामला भवेत् ॥ वारुण्यां पाण्डरा ज्ञेया वायव्यां पीतवर्णिका । उत्तरे रक्तवर्णा तु शुक्लैशी च पताकिका ॥ बहुरुपा तथा मध्ये इन्द्रविद्येति पूर्विका ॥१४॥
अग्नि संसुप्ति मंत्रेण यमोनागेति दक्षिणे । पूज्या रक्षोहनावेति पश्चिमे उत्तरेऽपि च ॥१५॥
वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे । तमीशानमतश्चैव विष्णुर्लोकेति मध्यमे ॥१६॥
कलसौ तु ततो द्वौ द्वौ निवेश्यौ तोरणान्तिके । वस्त्रयुग्म समायुक्ताश्चन्दमाधै: स्वलंकृता: ॥१७॥
पुष्पैर्वितानैबहुलै रादिवर्णाभिमन्त्रिता:दिक्ष्यालाश्च  तत: पूज्या: शास्रद्दष्टेन कर्मणा ॥१८॥
त्रातारमिन्द्र मंत्रेण अग्निमूर्धेति चापरे । अस्मिनवृक्ष इतश्चव प्रचारीति परा स्मृता ॥१९॥
किञ्चेदधातु आच त्वा भिन्न देवीति सप्तमी । इमारुद्रेति दिक्पालान्पूजयित्वा विचक्षण: ॥ होमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च ॥२०॥
शंखाञ्शास्त्रोदितान श्वेतान्नेत्राभ्यां विन्यसेद गुरु:  आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशय: ॥२१॥
हृदयादीनि चांगानि व्याहृतिप्रणवेन च । अस्त्रञ्चैव समस्तानां न्यासोयं सार्वदामिक: ॥२२॥
अक्षतगन्विष्टरं चैव अस्त्रेणैवाभिमत्रितान्‌ । विष्टरेण स्पृशेद द्रव्यानयागमण्डपसंयुतान ॥ अक्षतान्विकिरेत पश्चदस्त्रपूतान समन्तत: ॥२३॥
शाक्रीं दिशमथारभ्य यावदीशानगोचरम्‌ । अवकीर्याक्षतान सर्वांल्लेपयेन्मंडलं तत: ॥२४॥
गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामंन्यसेद गुरु: । तेनार्घ्यपात्रतोयेन प्रोक्षयेद यागमंडपम ॥२५॥
प्रतिष्ठा यस्य देवस्य तदाख्य्म कलशं न्यसेत । ऐशान्यां पूजयेद याम्ये अस्त्रेणैव च वर्द्धनीम । कलशं वर्द्धनीं चैव ग्राहान्वास्तोष्पतिं तथा ॥२६॥
आसने तानि सर्वाणि प्रणवाख्यं जपेद गुरु: । सूत्रग्रीवं रत्नगर्भं वस्त्रमुख्येन वेष्टितम ॥ सर्वौषधिगंधलिप्तं पूजयेत कलशं गुरु: ॥२७॥
देवस्तु कलशे पूज्यो वर्द्ध्न्या वस्त्रमुत्तमम । वर्द्धन्या तु समायुक्तं कलशं भामयेदनु ॥२८॥
वर्द्धनीधारया सिंचन्नग्रतो धारयेत्तत: । अभ्यर्च्य वर्द्धनीं कुम्भं स्थण्डिले देवमर्चयेत ॥२९॥
षटंञ्चावाहय वायव्यां गणानान्त्वेति सदगणम । देवमीशानकोणे तु जपेद वास्तुपतिं बुध: ॥ वास्तोष्पतीति मंत्रेण वास्तुदोषोपशान्तये ॥३०॥
कुंभस्य पूर्वतो भूंत गणदेवं बलिं हरेत । पठेदिति च विद्याश्च क्रुर्यादालंभनं बुध: ॥३१॥
योगे गोगेति मंत्रेण संस्तरन ज्वलनै: कुशै: आचार्य ऋत्विजै. सार्द्ध स्नानपीठे हरस्तथा ॥३२॥
विविधैर्बम्हाघोषैश्च पुण्याहजयमंगलै: । कृत्वा ब्रम्हारथे देवं प्रतिष्ठंति ततो द्विजा: ॥३३॥
ऐशान्यामानयेत्पीठं मण्डपे विन्यसेद गुरु: । भद्रं कर्णेत्यथ स्नात्वा सूत्रबंधनजेन तु । संस्नाप्य लक्षणे द्वारं कुर्याद दूराभिवादनै: ॥३४॥
मधुसर्पि:समायुक्तं कांस्ये वा ताम्रभाजने । अक्षिणी चाञ्जयेच्चास्य सुवर्णस्य बलाकया ॥३५॥
अग्निर्ज्योतीति मंत्रेण नेत्रोदघाटन्तु कारयेत । लक्षणे क्रियमाणे तु नाम्नैकं स्थापको वदेत ॥३६॥
इमम्मे गांगमन्त्रेण शीतलक्रिया । अग्निर्मूर्द्वैति भन्त्रेण दद्याद्वल्मीकमृतिकाम ॥३७॥
बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च । यज्ञा यज्ञेति मन्त्रेण दद्यात पंचकषायकम ॥३८॥
पंचगव्यै: स्नापयेच्च सहदेव्यादिभिस्तत. । सहदेवी बला चैव शतमूली शतावरी ॥३९॥
कुमारी च गुडूची च सिंही व्याघ्री तथैव अ । या सोषधीति मन्त्रेण स्नानमोषधिमज्जलै: ॥ या: फलिनीति मन्त्रेणफलस्नानं विधीयते ॥४०॥
द्रुपदादिवेति मन्त्रेण कार्यमुद्वर्त्तनं बुधै: । कलशेषु च विन्यस्य उत्तरादिष्वनुकमात ॥ रत्नानि चैव धान्यानि ओषधिं अतपुष्पिकाम ॥४१॥
समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिश: । क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुन: ॥४२॥
अप्यायस्व दधिक्राव्णो याऔषधीरितीति च । तेजोऽसीति च मन्त्रैश्च कुंभंचैवाभिमंत्रये‍त ॥ समुद्राख्यैश्वतुर्भिश्च स्नापयेत कलशै:अ पुन: ॥४३॥
स्मातश्चैव सुवेशश्च धूपो देयश्च गुग्गुलु: । अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत ॥४४॥
पृथिव्यां यानि तीर्थानि सरित: सागरास्तथा । या ओषधीतिमंत्रेण कुम्भञ्चैवाभिमन्त्रयेत ॥ तेन तोयेन य: स्नायात स मुच्येत सर्वपातकै: ॥४५॥
अभिषिच्यसमुद्रैश्च चार्घ्य दद्यात्तत: पुन: । गन्धद्वारेति गंधंश्च न्यासं वै वेदमंत्रकै: ॥४६॥
स्वशास्त्रविहितै: प्राप्तैरिमं मन्त्रेतिवस्त्रकम । कविहाविति मन्त्रेण आनयेन्मंडपं शुभम ॥४७॥
शम्भवायेति मंत्रेण शय्यायां विनिवेसयेत्‌ । विश्वतश्चक्षुमन्त्रेण कुर्यात सकलनिष्कलम ॥४८॥
स्थित्वा चैव परे तत्वे मन्त्रन्यासन्तु कारयेत । स्वशास्त्रविहितो मंत्रो न्यासस्तस्मिन तथोदित: ॥४९॥
वस्त्रेणाच्छादयित्वा तु पूजनीय: स्वभावत: । यथाशास्रं निवेद्यानि पादमूले तु दापयेत्‌ ॥५०॥
अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम । कलशं सहिरण्यं च शिर: स्थाने निवेदयेत्‌ ॥५१॥
स्थित्वा कुण्डसमीपेऽथ अग्ने: स्थापनमाचरेत्‌ । स्वशास्त्रविहितैर मन्त्रैर्वेदोक्तैर्वाथवा गुरु ॥५२॥
श्रीसूक्तं पावमानं च वासं दास्यं सहाजिनम्‌ । वृषाकपि च मित्रं च बहुच: पूर्वतो जपेत्‌ ॥५३॥
रुद्रं पुरुष सूक्तं च श्लोकाध्यय्म च सुक्रिय: । ब्रम्हाणं पितृमैत्रं च अध्वर्युर्दक्षिणे जपेत ॥५४॥
वेदव्रतं वामदेव्यं ज्येष्ठसामरथन्तरम । भेरुण्डानि च सामानि छन्दोग: पश्चिमे जपेत ॥५५॥
अथर्वशिरसश्चैव कुम्भसूक्तमथर्वण: । नीलरुद्रान च मैत्रं च अथर्वश्चोत्तरे जपेत् ॥५६॥
कुण्डं आस्त्रेण संप्रोक्ष्या आचार्यस्य विशेषत: । ताम्रपात्रे शरावे वा यथाविभवतोऽपि वा । जातवेदं समानीय अग्रतस्तन्निवेशयेत ॥५७॥
अस्त्रेण ज्वालयेदवन्हिं कवचेन तु वेष्टयेत्‌ । अमृतीकृत्य तं पश्चान्मत्रै: सर्वैश्च देशिक: ॥५८॥
पात्रं गृहय कराभ्यां च कुण्डं भ्राम्य तत पुन: । विष्णवेन तु योगेन परं तेजस्तु निक्षिपेत ॥५९॥
दक्षिणे स्थापयेत ब्रम्हा प्रणीतां चोत्तरेण तु । साधारणेन मंत्रेण स्वशास्त्रविहितेन वा । दिक्षु दिक्षु ततो दद्यात परिधिं विष्टरै: सह ॥६०॥
ब्रम्हाविष्णुहरेशाना: पूज्या: साधारणेन तु । दर्भेषु स्थापयेद वहनिं दर्भैश्च परिवेष्टितं । दर्भतोयेन संस्पृष्टो मंत्रहीनोऽपि शुध्यति ॥६१॥
प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखंडितै: । कर्म मंत्रवित्‌ । आचार्या: केचिदिच्छंति जातकर्मादनंतरं ॥६३॥
पवित्रं तु तत कृत्वा कुर्यात आज्यस्य संस्कृतिं । आचार्योऽथ निरीक्ष्यापि नीराजमभिमंत्रितम ॥६४॥
आज्यभागाभिचारान्तं अवेक्षेताज्य सिद्धये । पंच पंचाहुतीर्हुत्वा आज्येन तदनंतरं ॥६५॥
गर्भाधानादित: तावत्‌ यावत गोदानिकं भवेत । स्वशास्त्रविहितैर्मत्रै: प्रणवेनाथ होमयेत ॥६६॥
तत: पूर्णाहुतिं दत्वा पूर्णात पूर्णमनोरथ: । एवमुत्पादितो दहनि: सर्वकर्मसुअ. सिद्धिद: ॥६७॥
पूजयित्वा ततो वहनिं कुण्डेषु विहरेत्तथा । इन्द्रादीनां स्वमंत्रैश्च तथाहुतिशतं शतम्‌ ॥६८॥
पूर्णाहुतिं शतस्यांते सर्वेषाज्वैव होमयेत । स्वामाहुतिमथाज्येषु होता तत्कलसे न्यसेत्‌ ॥६९॥
देवताश्चैव मन्त्रांश्च तथैव जातवेदसम्‌ । आत्मानमेकत: कृत्वा तत: पूर्णां प्रदापयेत ॥७०॥
निष्कृत बहिराचार्यू दिक्पालानां बलिं हरेत । भूतानां चैव देवानाम नागानां च प्रयोगत: ॥७१॥
तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम्‌ । आज्यं तयो: सहकारि तत्प्रदानं यदंकयो: ॥७२॥
पुरुषसुक्तं पूर्वेणैव रुद्रं चैव तु दक्षिणे । ज्येष्ठसाम च भीरुंडं तन्नयामीति पश्चिमे ॥७३॥
नीलरुद्रो महामन्त्र: कुम्भसूक्तमथर्वन: । हुत्वा सहस्त्रमेकैकं देवं शिरसि कल्पयेत ॥७४॥
एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुन: । शिर: स्थानेषु जुहुयाद आविशेच्च अनुक्रमात ॥७५॥
देवानामादिमंत्रैर्वा मंत्रैर्वा अथवा पुन: । स्वशास्त्रविहितैर्वापि गायत्रया वाथ ते द्विजा: । गायत्रया वाथवाऽऽ चार्यो व्याहृतिप्रणवेनतु ॥७६॥
एवं होमविधिं कृत्वा न्यसे‍त मंत्रान्तु द्शिक: । चरणावग्निमीले तु इषेत्वो गुल्फयो: स्थिता, ॥७७॥
अग्न आयाहि जंघे द्वे शंनो देवीति जानुनी । बृहद्रथंतरे ऊरु उदरेष्ट्वातिलो न्यसे‍त ॥७८॥
दीर्घायुष्टवाय हृदये श्रीश्च ते गले न्यसेत । त्रातारमिन्द्रं वक्षे च नेत्राभ्यां तु त्रियुग्मकम । मूर्धा भव तथा मूर्क्ष्नि हयालग्नात होममाचरेत ॥७९॥
उत्थापयेत ततो देवमुत्तिष्ठ ब्रम्हाणस्पते वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम ॥८०॥
पिंडिकालभनं कृत्वा देवस्य त्वेति मंत्रवित । दिक्पालान्सह रन्तैश्च धातुनौषधयस्तथा । लोहबीजानि सिद्धानि पश्चात देवं तु विन्यसेत ॥८१॥
न गर्भे स्थापयेद देवं न गर्भं तु परित्यजेत । ईषन्मध्यं परित्यज्य ततो दोषापनं तु तत ॥८२॥
तिलस्य तु समात्रंतु उत्तरं किचिदानयेत । ॐ स्थिरो भव शिवो भव प्रजाभ्यश्च नमो नम: ॥८३॥
देवस्यत्वा सवितुर्व: षडभ्यो विन्यसेद गुरु: । तत्ववर्णकलामात्रं प्रजानि  भुवनात्मजे ॥८४॥
षडभ्यो विन्यस्य सिद्धार्थ ध्रुवार्थैरभिमंत्रयेत्‌ । संपातकलशैनैव स्नापयेत सुप्रतिष्ठितम ॥८५॥
दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत्‌ । अर्घ्य दत्वा नमस्कृत्य ततो देवं क्षमापयेत ॥८६॥
पात्रं वस्त्रयुगं छत्रं तथादिव्यांगुलीयकम । ऋत्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तित: ॥८७॥
चतुर्थीं जुहुयात पश्चात यजमान: समाहित: । आहुतीनां शतं हुत्वा तत: पूर्णां प्रदापयेत ॥८८॥
निष्क्रम्य बहिराचार्यो दिक्पालानां बलि हरेत आचार्य: पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत ॥८९॥
यागान्ते कपिलां दद्यात आचार्याय च चामरं । मुकुटं कुडलं छत्रं केयुरं कटिसूत्रकं । व्यजनं ग्रामवस्त्रादीन सोपस्कारं समंडलम ॥९०॥
भोजनं च महत कुर्यात कृतकृत्यश्च जायते । यजमानो विमुक्त: स्यात स्थापकस्य प्रसादत: ॥९१॥
ॐ यो न: पिता जनिता यो विघाता धामानि व्येद भुवनानि व्विश्वा । यो देवानान्नामक्षाऽ एकऽ एव त संप्रश्न भुवना यन्त्यन्या ॥ ॐ अग्निर्देवता व्यातो देवता सूर्यो देवता चन्द्रमा देवता व्वसवो देवता रुद्रादेवतादित्यादेवता मरुतो देवता व्विश्वेदेवो देवता बृहस्पतिर्देवतेन्द्रो देवता व्वरुणो देवता ॥ ॐ ब्रम्हाजज्ञानं० यं ब्रम्हा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यै: स्तवै: वेदै: सांगपदकमोपनिषदै: गायन्ति यं सामगा: । ध्यानावस्थित तद्नतेन मनसा एश्यन्ति यं योगिन:, यस्यान्तं न विदु: सुरासुरगणा: देवया  तस्मै नम: ॥ ॐ भू० ब्रम्हाद्यावाहित सर्वतोभद्रमंडल देवताभ्यो नम: ध्यायामि । लाभोपचारै: पूजनम ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP