संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
भद्रमण्डलदेवतास्थापनम्‌

भद्रमण्डलदेवतास्थापनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


मण्डले कर्णिकान्तराले मध्ये ईशानत: ईशानकोणे खण्डेन्दौ ईशान्याम्‌ - ॐ गुरवे० । आग्नेय्याम्‌ - गणपतये० । नैऋत्याम्‌ - दुर्गायै० । वायव्याम्‌ - क्षेत्रपालाय० । भद्रमध्ये - सदाशिवाय० । ततोऽष्टदले - पूर्वस्याम्‌ - पूर्वे - कालाग्निद्राय० । तत्रैव - कूर्माय० । तत्रैव - मंडूकाय० । आग्नेय्याम्‌ - वराहाय० । तत्रैव - अनन्ताय० । दक्षिणस्याम्‌ - पृथिव्यै० । तत्रैव स्कंदाय० । तत्रैव - सुधासिन्धवे० । नैऋत्याम्‌ - नलाय० । तत्रैव एद्माय० । पश्चिमायाम्‌ - पत्रेभ्यो० । तत्रैव - केसरेभ्यो० । तत्रेव - कर्णिकायै ० । वायव्याम्‌ - सिंहासनाय० । तत्रैव - पद्मासनाय ० । उत्तरस्याम्‌ - धर्माय० । तत्रैव - ज्ञानाय० ० । तत्रैव -वैराग्याव० । ईशान्याम्‌ - ऐश्वर्याय० । तत्रैव - चिदाकाशाय० । पद्ममध्ये - योगपीठाय० । तत:कर्णिकोपरिपूर्वतश्चतुर्दिक्षु - पृथिव्यै० । कपालाय० । सप्तसरिद्भयो ० । सप्तसागरभ्यो० । कर्णिकासमीपे चत्वारि श्वेतभद्राणि सन्ति तेषु पूर्वादि चतुर्दिक्षु - तत्पुरुषाय० । अघोराय० । सद्योजाताय० । वामदेवाय० । तत्समीपे कृष्णान्यष्टभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - भगवत्यै ० । उमायै० । शंकरप्रियायै० । पार्वत्यै० । गौर्यै० । काल्यै० । कौम्यै० । विश्वंभर्यै० । तत:कृष्णभद्राण्यध: अष्टौ रक्तभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - नन्दिने ० । महाकालाय० । महावृषभाय० । भॄंगकिरीतिने० । स्कंदाय ० । उमापतये० । चंडेश्वराय० । योगसूत्राय० । चतुर्लिङ्गोपरि श्वेतभद्राणि सन्ति तेषु पूर्वादि चतुर्दिक्षु - धात्रे० । मित्राय० । यमाय० । रुद्राय० । तत्समीपे लिङ्गोपरि अष्टौपीतभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - वरुणाय० । सूर्याय० । भगाय० । विवस्वते० । पुरुषोत्तमाय० । सवित्रे० । त्वष्ट्रे० । विष्णवे० । ततो द्वादशलिङ्गतोदेवतानां स्थापनम्‌ - पूर्वे - शिवाय० । तद्दक्षिणे - एकनेत्राय० । तद्दक्षिणे - एकरुद्राय० । दक्षिणस्याम्‌ - त्रिमूर्तये० । तत्पश्चिमे - श्रीकंठाय० । तत्पश्चिमे - वामदेवाय ० । पश्चिमायाम्‌ - ज्येष्ठाय० । तदुत्तरे - श्रेष्ठाय० । तदुत्तरे - रुद्राय० । उत्तरे - कालाय० । तत्पूर्वे - कलविकरणाय० ।

तत्पूर्वे - बलविकरणाय० । तत: श्वेतषोडशवापीषु प्रत्येकं देवतास्थापनम्‌ - अणिमायै० । महिमायै० । लघिमायै० । गरिमायै० । प्राप्त्यै० । प्राकाम्यै० । ईशितायै० । वशितायै० । ब्राह्‌म्यै० । माहेश्वर्यै० । कौमार्यै० । वैष्णव्यै० । वाराहयै० । इन्द्राण्यै० । चामुण्डायै० । चण्डिकायै० । ततो वापीसमीपे अष्टरक्त भद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - असिताङभैरवाय० । रुरुभैरवाय० । चण्डभैरवाय० । क्रोधभैरवाय० । उन्मत्तभैरवाय० । कालभैरवाय० । भीषणभैरवाय० । संहारभैरवाय० । ईशान्याद्यष्टदिक्षु वल्लीदेवतास्थापनम्‌ - घृताच्यै० । मेनकायै० । रम्भायै० । उर्वश्यै० । तिलोत्तमायै० । सुकेशायै० । मंजुघोषायै० । अप्सरोभ्यो० । ततो मण्डलमध्ये परिधिसमीपे शृङखलादेवता: स्थापयेत्‌ - आग्नेय्याम्‌ - भवाय० । शिवाय० । रुद्राय० । पशुपतये० । उग्राय० । भीमाय० । महादेवाय० । ईशानाय० । अनन्ता० । वासुकये० । नैऋत्याम्‌ - तक्षकाय० । कुलीरकाय० । कर्कोटकाय० । शङखपालाय० । कंबलाय० । अश्वतराय० । वैन्याय० । अंगाय० । हैहयाय० । अर्जुनाय० । वायव्याम्‌ - शाकुंतलेयाय० । भरताय० । नलाय० । रामाय० । सार्वभौमाय० । निषधाय० । विंध्याचलाय० । माल्यवते० । पारियात्राय० । सहयाय० । ऐशान्याम्‌ - हेमकूटाय० । गंधमादनाय० । कुलाचलाय० । हिमवते० । रैवताय० । देवगिरये० । मलयाचलाय० । कनकाचलाय० । पृथिव्यै० । अनन्ताय० । आग्नेयादि चतुर्दिक्षु खण्डेन्दुषु - अग्निकुमाराभ्यां० । विश्वेभ्यो देवेभ्यो० । पितृभ्यो० । नागेभ्यो० । ततो मंडलाद्बहि: सत्त्वपरिधौपूर्वादिक्रमेण - इन्द्राय० । अग्नये० । यमाय० । निऋतये० । वरुणाय० । वायवे० । कुबेराय० । ईशानाय० । ततो रक्तपरिधौ पूर्वादिक्रमेण - वज्राय० । शक्तये० । दण्डाय० । खडगाय० । पाशाय अंकुशाय० । गदायै० । त्रिशूलाय० । ऊर्ध्वायां - पद्याय० । अध :--- चक्राय० । तत: कृष्णपरिधौ पूर्वादिक्रमेण - कश्यपाय० । अत्रये० । भरद्वाजाय० । विश्वमित्राय० । गौतमाय० । जमदग्नये० । वसिष्ठाय० । अरुन्धत्यै० । पूर्वे - ऋग्वेदाय० । दक्षिणे - यजुर्वेदाय० । पश्चिमे - सामवेदाय० । उत्तरे - अथर्ववेदाय० ।

॥ इति (३४) चतुस्त्रिंशद्रे खात्मकद्वादशलिंगतोभद्रमंडलदेवतास्थापनम्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP