संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अग्निसूक्तम्‌

अग्निसूक्तम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अग्निसूक्तम्‌ :--- ॐ अस्याजरासो दमामरित्राऽअर्चद्‌धूमासोऽ अग्नय: पावका: । श्वितीचये: श्वात्रासो भुरण्यतोवनर्षदो वायवो न सोमा: । हरयो धूमकेतवो वातजूताऽउप द्यवि । यतन्ते वृथगग्नय: । यजा मित्रावरुणा यजा देवाँ २ऽ ऋतं  बृहत्‌ । अग्ने यक्षि स्वन्दमम्‌ ॥ युक्ष्वा हि देवहूतमाँ २ऽ अश्वाँ२ऽअग्ने रथीरिव । नि होता पूर्व्य: सद: ॥ द्वे विरूपे चरत: स्वर्थेऽअन्यान्या वत्समुप धापयेते । हरिरन्यस्या भवति स्वधावाञ्छुक्रोऽ अन्यस्यां दद्दशे सुवर्चा: अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठोऽ अध्वरेष्वीडय: । यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं बिभ्वं विशेविशे ॥ त्रीणी शता त्री सहस्राण्यग्नि त्रि शच्च देवा नव चासपर्यन्‌ । औक्षन्‌ घृतैरस्तृणन्‌ बर्हिरस्माऽआदिद्धोतारं न्यसादयन्त ॥ मृर्द्धानन्दिवोऽअरतिं पृथिव्या वैश्वानरमृतऽआ जातमग्निम्‌ । कवि सम्राजमतिथिज्जनानामासन्ना पात्रञ्जनयन्त देवा: ॥ अग्निर्वृत्राणि जङघनद्‌द्रविणस्युर्विपन्यया । समिद्ध: शुक्रऽआहुत: ॥ विश्वेभि: सोम्यं मध्वग्नऽइन्द्रेण वायुना । पिबा मित्रस्य धामभि: ॥ आ यदिषे नृपतिन्तेजऽआनट्‌ शुचि रेतो निषिक्तं द्यौरभीके । अग्नि: शर्द्धमवनद्यं युवान स्वाध्यं जनयत्सूदयच्च ॥ अग्ने शर्द्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु । सं जास्पत्य सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महा सि ॥ त्वा हि मन्द्रतममर्क शोकैर्ववृमहे महि न श्रोष्यग्ने । इन्द्रन्न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमा: ॥ त्वे ऽ अग्ने स्वाहुत प्रियास: सन्तु सूरय: यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम्‌ ॥ श्रुधि श्रुत्कर्ण वहिनभिर्देवैरग्ने सयावभि: । आ सीदन्तु बर्हिषि मित्रो ऽ उर्य्यमा प्रातर्यावाणोऽअध्वरम्‌ ॥ विश्वषामदितिर्याज्ञियानां विश्वेषा मतिथिर्मानुषाणाम्‌ ॥ अग्निर्देवानामव ऽ आवृणान: सुमृडीको भवतु जातवेदा: ॥ महोऽअग्ने: समिधानस्य शर्मण्यनागा मित्र वरुणे स्वस्तये । श्रेष्ठे स्याम सवितु: सवीमानि तद्देवानामवोऽअद्या वृणीमहे ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP