संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अथ जलयात्राप्रयोग:

अथ जलयात्राप्रयोग:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


सपत्नीको यजमानो सर्वब्राम्हाणसुहृद‌सहित: सन्‌ तीर्थसमीपे गत्वा भूमौ स्थापितसंभार: प्राङमुख उपविश्य ॥ जलमादाय ॥ अद्येत्याद० तिथौ कर्मण: समाप्तिपरिपूर्तिद्वारा श्रीवरुणजलदेवताप्रीत्यर्थं गणेशपूजनपूर्वकं जलजीवस्थलमातृसागरादिक्षेत्रपालवरुणपूजनमहं करिष्ये ॥ पट्टवस्त्रे गणेशाय० गणेशमावाहय गंधाक्षतपुष्पै: पूजयेत्‌ ॥ ॐ गणानान्त्वा० ॥

जलादिमातृपूजनम्‌ ॥ तत: जलसमीपे पट्टवस्त्रे उत्तरसंस्थसप्ताक्षतपुञ्जेषु पंक्तित्रयेषु जलजीवस्थलमातृपूजनं कुर्यात्‌ ॥ यथा (मत्सी कूर्मी वराही च दर्दुरी मकरी तथा ॥ जलूकी तंतूकी चैव सप्तैता जलमातृका: ॥१॥) मत्सै० मत्सीमावा० कूर्म्यै० । वराहयै० । दर्दुर्यै० । मकर्यै० । जलूक्यै० । तंतूक्यै० ॥७॥ “मत्स्यादिजलमातृभ्यो नम:” इति यथाशक्त्या पूजयेत्‌ ॥ ॐ इमम्मे वरुण० ।

“अथजीवमातृकापूजनम्‌”  तत्रैव तत्पुरतस्तथैवाक्षतसप्तपुंजेषु ॥ (कुमारी धनदा नंदा विमला मंगलाऽचला ॥ पद्मा चेति सुविख्याता: सप्तैता जीवमातृका: ॥१॥ कुमार्यै० कुमारीमावा० । धनदायै० । नंदायै० । विमलायै० । मंगलायै० । अचलायै० । पद्मायै० ॥७॥ इत्यावाहय “कुमार्यादिजीवमातृभ्यो नम:” इति यथाशक्त्या पूजयेत्‌ ॥ ॐ तत्त्वायामि० ।

“अथ स्थलमातृकापूजनम्‌” ततस्तदग्र त: सप्ताक्षतपुंजेषु ॥ (ऊर्मी लक्ष्मीर्महामाया पानदेवी तथैव च ॥ वारुणी निर्मला गोधा सप्तैता: स्थलमातृका: ॥१॥) ऊर्म्यै० ऊर्मैमावा० । लक्ष्मै० । महामायायै० । पानदेव्यै० । वारुण्यै० । निर्मलायै० । गोधायै० ॥७॥
इत्यावाहय “ऊर्म्यादिस्थलमातृभो नम:” इति यथाशाक्त्या पूजयेत्‌ ॥ ॐ उदुत्तमं० ।

“अथ चतु:षष्ठीयोगिनी पूजनम्‌” चतुषष्ठीयोगिनीमावाहय ॥ यथाशक्त्या पूजयेत्‌ ॥ ततो वायव्यां दिशिकुंकुमेन पुरुषाकारं क्षेत्रपालमावाहय “क्षेत्रपालाय नम:” इति पूजयेत्‌ ॥ ॐ नहिस्पश० ।

“अथ सागरादितीर्थपूजनम्‌” तत्रादौ प्रक्षालितपाणिपाद: कृताचमन: साक्षतजलहस्तो अक्षतपुञ्जेषु वा जले क्षीरादिसप्तसागरान्‌ मानसादि सरांसि पुष्करादितीर्थानि नदीश्चावाहयेत्‌ ॥ क्षीरादिसप्तसागरान्‌ आवाहय ॥ मानसादिसरोभ्यो० मानसादिसरांसि आवा० । पुष्करादितीर्थेभ्यो० पुष्करादितीर्थानि आवा० ॥ गंगादिनदीभ्यो० गंगादिनदीरावा० ॥ इत्यावाहय ॥“क्षीरादिसप्तसागरेभ्यो मानसादिसरोभ्यो पुष्करादितीर्थेभ्यो गंगादिनदीभ्यो नम:” इति मूलमंत्रेण यथाशक्त्या बलिदानान्तं संपूज्य आचामेत्‌ ॥

“अथ जलमध्ये वरुणपूजनम्‌” ॥ अक्षतान्‌ गृहीत्वा ॥ दिश: प्रतीच्या अधिपं जलानां नाथं लसत्पाशधरं सितांगम्‌ ॥ सुहासवक्त्रं सितचारुहासं महाबलं तं वरुणं प्रवन्दे ॥ वरुणाय० वरुणमावा० ॥ “वरुणाय नम:” इति मंत्रेण गंधादिबलिदानान्तं संपूज्य आचामेत्‌ ॥ अथ जले पंचामृतप्रक्षेप: ॥ कामधेनुसमुद्‌भूतं० इत्यादिमंत्रैर्जले दुग्धं दधि घृतं मधु शर्करां प्रक्षिपेत्‌ ॥ अथ जलमध्ये घृताहुतीर्जुहुयात्‌ ॥ ॐ अद्भयो० । वार्भ्यो० । उदकाय० । तिष्ठन्तीभ्यो० । स्रवन्तीभ्यो० । स्यन्दमानाम्यो० कूप्याभ्यो० । सूद्याभ्यो० । धार्ष्याभ्यो० । अर्णवाय० । समुद्राय० । सरीराय० । (केचित्प्रतिमंत्रं त्यागमिच्छन्ति ॥) हस्ते जलमादाय ॥ सर्वजलाधिपतये सपरिवाराय सायुधाय वरुणायेदं तेन वरुण: प्रीयताम्‌ ॥ इति जलं प्रक्षिपेत्‌ ॥ ततोऽर्घपात्रे जलं गृहीत्वा तत्र गंधपुष्पाणि प्रक्षिप्य ॥ उदारद्युते निर्मलोदारहारस्फुरत्पाशपाणे दिगीशादिवेद्य: । पते यादसां सार्द्रपीयूषद्दष्टे नमस्ते नमस्तेऽम्बुनाथ प्रचेत: ॥ इति त्रिरर्घ्यं दद्यात्‌ ॥ श्रीफलादीनि गृहीत्वा ॥ रूपं देहि० इति जलमध्ये क्षिपेत्‌ ॥ ततो यथाशक्ति भूमिपूजनं कृत्वा  ॐ भूरसि भूमि० ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP