संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
वामदेव: त्रयोदशाकलान्यास:

वामदेव: त्रयोदशाकलान्यास:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथ वामदेव: त्रयोदशाकलान्यास: ॐ वामदेवाय नम: रजां गुहये । ज्येष्ठाय नम: रक्षां लिङगे । श्रेष्ठाय नम: रतिं दक्षिणोरौ । रुद्राय नम: कल्पां वामोरौ । कालाय नम: कलां दक्षिणजानौ । कलविकरणाय नम: संजीवनीं वामजानौ । बलविकरणाय नम: क्रियां दक्षिणस्फिचि । प्रमथनाय नम: धात्रीं वामस्फिचि । सर्वभूतदमनाय नम: भ्रामणीं दटिदेशे । मनो नम: शोषणीं दक्षिणपार्श्वे । उन्मनाय नम: ज्वरां वामपार्श्वे । इत त्रयोदशकलान्यास: पञ्चदश एव । मन्त्रसम्बद्धा: सर्वे न्यासा: पञ्चदशान्तर्गता बोध्या ।

सद्योजातकलाष्टकन्यास: पञ्चदश: ॐ सद्योजातं प्रपद्यामि नम: सिद्धिं दक्षिणपादे । सद्योजाताय वै नमो नम: ऋद्धिं वामपादे । भवे नम: कीर्ति दक्षिणपाणौ । अभवे नम:  लक्ष्मीं वामपाणौ । नातिभवे नम: मेधां नासायां । भवस्व मां नम: कान्ति शिरसि । भव नम: स्वधाम दक्षिणबाहौ । उद्‌भवाय नम: प्रभां वामबाहौ । इत सद्योजात्कलाष्टकं शैवे ।

तत: तमाद्या: कला अन्न विशन्तु इति मन्त्रेण अवशिष्टकलान्तरं न्यासभावनां कुर्यात्‌  इत्थं न्यासकरणेन विद्यादेवं हंसं भावयित्वा हंस हंस इति मन्त्रेण हृदयादिन्यांस कुर्यात्‌ । तद्यथा - ॐ हंसां हृदयाय नम: । हंसीं शिरसे स्वाहा । ॐ हंसूं शिखायै वष‍ट । ॐ हंसैं कवचाय हुम्‌ । ॐ हंस: अस्राय फ‍ट । अयं ह्रदयादिन्यास: सर्वदेवसाधारण: (पञ्चदश:) मन्त्र न्यासत्त्वात्‌ । निव्रा आवाहन देव दे मस्तक के पास रखे निद्राकलश में निद्रा आवाहन ॐ परमेष्ठिनं नमस्कृत्य निद्रां आवाहयाम्यहम्‌ । मोहिनीं सर्वभूतानां मनो विभ्रमकारिणीम्‌ ॥१॥ विरुपाक्षे शिवे शान्ते आगच्छ त्वं तु मोहिनि । वासुदेवहिते कृष्णे कृष्णांबरविभूषिते ॥२॥ आगच्छ सहसाऽजस्रसुप्तं संसारमोहिनि । सुषुप्तं संहरे देवि कुमार्येकान्तमानसे ॥३॥ श्रमनि: स्वासवाहयम्बु आगच्छ  भुवनेश्वरि । तम: सत्वरजोयुक्ते आगच्छ वरदायिनि ॥४॥ मनो बुद्धिमहंकारं संहरे त्वं सरस्वति । शब्दं स्पर्शं च रूपंच रसं गंधं च पंचमम्‌ ॥५॥
आगच्छ गृहण संक्षिप्य मोह पाशनिबंधिनी । भवस्योत्पत्तिहेतुस्त्वं यावदाभूतसंल्पवम्‌ ॥६॥ भुव: कल्पन्तसंध्यायां वससे त्वंचारचरे । भोगिशय्याप्रसुप्तस्य वासुदेवस्य शासने ॥७॥ त्वं प्रतिष्ठासि वै देवि मुनियोगि समुत्थिते । पितृदेवमनुष्याणां सयक्षोरगरक्षसाम्‌ ॥८॥ पशुपक्षिमृगाणां च योगमायाविवर्धिनि । वससे सर्वस्त्वेषु मातेव हितकारिणी ॥९॥ एहि सावित्रिमूर्तिस्त्वं चक्षुर्भ्यां स्थानगोचरे । विश नासापुटेदेवि कंठे चोत्कंठिता विश ॥१०॥ प्रतिभावाय मां सर्वं मातृवद देवि सुन्दरि । इदमर्धं मया दत्तं पूजें प्रतिगृहयताम्‌ ॥११॥

निद्रापूजनम - ॐ उप प्रगात्परमं यत्सधस्थमवा ॥२॥ अच्छा पितरं मातरं च । अद्या देवाञुष्ट्तमो हि गम्याऽअथाशास्ते दाशुषे वार्याणि ॥ ॐ भू० सपरिवारायै निद्रायै नम: निद्रां आ० स्था० पंचोपचारै: पूजनम्‌ ।
बलिदानम्‌ - मंडप के बाहर पूर्व आदि दिशाञों में दश लोकपाल को बलि दें ॐ  प्राच्यै दिशे स्वाहा० ॐ इन्द्रादिदिक्पालेभ्य:० एकतंत्र से अथवापूर्वीदे क्रमसे ॐ त्रातारमिन्द्र० आदि से पृथक पृथक बलि दें । ॐ  समख्येदेव्या० मातृभ्योनम: बलिं सम० ॐ नहिस्पश० क्षेत्रपालायनम: बलिं सम० आचम्य । “सुखशायी भव” ऐसी प्रार्थना करें ।
संकल्प: - आसु. प्रतिमासु सूर्याचन्द्रमसौ यावत दिव्यदेवकला तेजोऽभिवृद्धि पूर्वकं देवतासान्निध्य हेतवे कृतेन अनेन शय्या-धान्य अधिवासन पूर्वकं तत्वन्यास कर्मणा सपरिवार स्थाप्यदेव. प्रीयताम्‌ ।

कूर्मशिला, ब्रम्हाशिला, पिंडिका, वाहन, परिचारक देव आदि की वैदिक वा नाममंत्रसे पूजा करें । जैसे - ॐ कूर्मशिलायै नम:कूर्मशिलां पूजयामि । ॐ ब्रम्हाशिलायै नम: ब्रम्हाशिलां पूजयामि । ॐ विष्णुपिंडिकायै नम: विष्णु पिंडिकां पूज० ॐ गणेशपिंडिकायै नम:० ॐ देवीपिंडिकायै० ॐ हनुमत पिंडिकायै० ॐ रामपिंडिकायै० इस प्रकार स्थाप्य देवता के नाम अनुसार पूजन करें । वाहन के मंत्र होमप्रकरणमें ।पृष्ठ - १३७) देखें । इनका अधिवासन प्रधान प्रतिमाकी बायीं ओर करें । कूर्मशिला, ब्रम्हाशिला, पिंडिका आदि को मधु एवं घृत का लेप लगाकर शुद्धजल से स्नान करायें । ॐ श्रीश्चते लक्ष्मीश्च० ॐ शुद्धवाल:० अनंतर पूजा करें । वस्त्र का आच्छादन करें । यदि विष्णु का स्थापन करना हो तो पिंडिका में इस प्रकार न्यास करें - ॐ घं ढं पं भं फं लक्ष्म्यै नम: हृदयाय नम: । ॐ घं ढं पं भं फं लक्ष्म्यै नम: शिरसे स्वाहा । ॐ घं ढं पं भं फं लक्ष्म्यै नम: शिखायै वषट  ॐ घं ढं पं भं फं लक्ष्म्यै नम: कवचाय हुम्‌ । ॐ घं ढं पं भं फं लक्ष्म्यै नम: नेत्रत्रयाय वौष‌ट ।

अन्य देवता हो तो उनके मूलमंत्र से वा वैदिकमंत्र्से पंचांगन्यास करें अथवा ॐ हुं फट मंत्र से न्यास करें ।

अगर पिंडिका स्वतंत्र न हो जहाँ प्रतिमां का स्थापन करना हो वह गर्त मे ये क्रिया करें । अनंतर तत्त्वत्रय न्यास करें - ॐ आत्मत्तत्वाय नम: आत्मतत्वाधिपतये ब्रम्हाणे नम: । ॐ विद्यातत्वाय नम: विद्यातत्वाधिपतये विष्णवे नम: । ॐ शिवतत्वाय नम: शिवतत्वाधिपतये शिवाय नम: । अनंतर मूर्ति, मूर्तिपति, का न्यास करें - (पृष्ठ - १३३) अनंतर - ॐ हरीं श्रीं हरीं  क्ष:परब्रम्हाणे सर्वाधाराय नम: । ॐ. हरीं श्रीं हरीं दिव्यतेजोधारिण्यै सुभगायै नम: - दो मंत्र से शिला एवं पिडिंकाको प्रतिमाकी बायी बाजु में रखें ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP