संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
वास्तुमूर्तौ

वास्तुमूर्तौ

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


वास्तुमूर्तौ :--- ॐ वास्तोष्पते प्रतिजानीहयस्मान्‌ स्वावेशोऽअनमीवो भवा न: । यत्त्वेमहे प्रतितन्नो जुषस्व शन्नो धनधान्यादि समृद्धिं कुरु सर्वदा ॥ ॐ भू० वास्तोष्पतये नम: आ०स्था० ॐ नमो भगवते वास्तुपुरुषाय महाबलपराक्रमाय सर्वदेवादिवासाश्रित शरीराय ब्रम्हापुत्राय सकलब्रम्हाण्डधारिणे भूभारार्पितमस्तकाय पुरपत्तन प्रासादगृहवापीसर: कूपादिसन्निवेशसान्निध्यकराय सर्वसिद्धिप्रदाय प्रसन्नवदनाय विश्वंभराय परमपुरुषाय शक्रवरदाय वास्तोष्पते नमस्ते नमस्ते ॥ एहयेहि भगवन्वास्तो सर्वदेवैरधिष्ठित: ॥ भगवन्‌ कुरु कल्याणं यज्ञेऽस्मिन्सर्वसिद्धये ॥ जानुनी कूर्परीकृत्य दिशि वातहुताशयो: ॥ आगच्छ भगवन्वास्तो सर्वदेवैरधिष्ठित: ॥ भगवन्‌ कुरु कल्याणं यज्ञेऽस्मिन्सन्निधो भव ॥ ॐ भू० (शिख्यादिवास्तुमंडलदेवतासहित) वास्तुपुरुषायनम: षोडशोपचारै: पूजनम्

विशेषश्लोकौ :--- ईशो मृर्ध्निसमाश्रित: श्रवणयो: पर्जन्यनादिती. आपस्तस्य गले तदंसयुगले प्रोक्तो जयश्चादिती । उक्तौ अर्यमभूधरौ स्तनयुगे स्यात्‌ आपवत्सो हृदि, पंचन्द्रादिमुराश्व दक्षिणभुजे वामे च नागादय: ॥ सावित्र: सविता च दक्षिणकरे वामे द्वयं रुद्रतो, मृत्यु. मैत्रगणास्तथोरुविषये स्यात्‌ नाभिपृष्ठे विधि: । मेढ्रे शकजयै च जानुयुगले तौ वहनिरोगौ स्मृतौ, पूष्णो नन्दिगणाश्च सप्तविबुधांगुल्यो: पदे पैतृके ॥ पाससबलिदानम्‌ - ॐ भू० वास्तुपुरुषाय नम: पायसबलिं समर्पयामि । इस प्रकार नाममंत्र से शिख्यादि देवता को पायसबलि अर्पण करें । प्रार्थना - नमो व: वास्तुपीठस्थ देवताभ्यो नमो नम: । पुष्पांजलिं प्रयच्छामि कर्मण:फलसिद्धये ॥ यज्ञभागं प्रतीक्षस्व पूजां चैव बलिं मम । नमो नमस्ते देवेश मम स्वस्तिकरो भव ॥ श्रीफलार्ष :-- अयोने भगवन्‌ भर्ग ललाटस्वेदसंभव । गृहाणार्घ्य मया दत्तं वास्तोस्वामिन्‌ नमोस्तुते ॥ संकल्प :--- अनया पूजया वास्तुपुरुषसहितशिख्यादि०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP