संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
शान्तिकपौष्टिकहोम:

शान्तिकपौष्टिकहोम:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


पलाश, उदुम्बर, अश्वत्थ, अपामार्ग, शमी - पांच वृक्ष की समिधा की १०८।१००८।३०००।६०००।१२००० आहुति
ॐ हिरण्यगर्भ: समवर्तताग्रे भुतस्य जात: पतिरेक ऽ आसीत्‌ । स दाधार पृथिवीन्द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ मंत्र से कुंड समीप समिधा रखें । अधिक कुंड हो तो गणना करके आहुति दें । शांतिकमंत्रा :--- ॐ शन्नो व्वात: पवता शन्नस्तपतु सूर्य: । शन्न: कनिक्रदद्‌देव: पर्जन्योऽअभिवर्षतु ॥ अहानि शं भवन्तु न: श: रात्री: प्रतिधीयताम्‌ । शन्नऽइन्द्राग्नी भवता मवोभि: शन्न ऽ इन्द्रा वरुणा रातहव्या । शन्नैन्द्रा पूषणा वाजसातौ शमिन्द्रा सोमा सुविताय शं यो: । शन्नो देवीरभिष्टयऽआपो भवन्तु पीतये । शव्यो रभिस्रवतु न: ॥ द्यौ: शान्तिरन्तरिक्ष: शान्ति: पृथिवी शान्ति राप: शान्तिरोषधय: शान्ति: । व्वनस्पतय: शान्तिर्विश्वेदेवा: शान्तिर्ब्रम्हा शान्ति: सर्व शान्ति: शान्तिरेव शान्ति: सामा शान्तिरेधि स्वाहा ॥

पौष्टिकमंत्रा :--- ॐ अयमग्नि: पुरीष्यो रयिमान्‌ पुष्टिवधन: । अग्ने पुरीष्याभिद्युम्नमभि सहऽआयच्छस्व । ॐ त्रयंबकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्‌ ॥ ॐ त्रयंबकं यजामहे सुगन्धिं पतिवेदनम्‌ । उर्वारुकमिद बन्धनादितो मुक्षीय मा मुत: ॥ शिवो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हि सी: । निवर्तयाम्यायुषेन्नाद्याय प्रजननाय रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय स्वाहा ॥

विशेष :--- शं और शांति पद बारह बार । होम समय सर्वत्र शांति और प्रसन्नता का भाव रखते आहुति दें ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP