संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
पुनर्जलमादाय

पुनर्जलमादाय

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


पुनर्जलमादाय :--- तदंगत्वेन गणेशपूजनं पुण्याहवाचनं मातृकापूजनं वसोर्द्धारापूजनं वैश्वदेवसंकल्पं आयुष्यमंत्रजपं नांदीश्राद्धं ऋत्विक्‌वरणं मधुपर्कार्चनं वर्धिनीकलशपूजनं मंडपपूजनं कुंडपूजनपूर्वकं अग्निस्थापनं योगिनीस्थापनं भैरव । क्षेत्रपालस्थापनं मंडलदेवतास्थापनं प्रधानदेवतास्थापनं अग्नितंत्रं ग्रहहोमं कुटीरहोमं जलाधिवांस करिष्ये । अगर दो ही दिनका प्रतिष्ठाकर्म होतो इतना अधिक अंतर्भाव करें । जजयात्रां स्नपनविधिं प्रासादवास्तुशांतिं मूर्तिमूर्तिपतिलोकपाल आवाहनं शय्याधिवासं तत्त्वन्यासहोमं शांतिपौष्टिकहोमं मूर्तिमूर्त्यधिपति लोकपालहोमं स्थाप्यदेवताहोमं व्याहृतिहोम प्रासादस्नपनाधिवासनं पिंडिकाधिवासनं तत्त्वन्यासान्‌ करिष्ये ।

पुनर्जलमादाय :--- तत्रादौ आसनविधिं दिग्रक्षणं कलशार्चनं मूर्तीनां आन्युत्तारणपूर्वकं प्रणप्रतिष्ठां च करिष्ये ।

दो ही दिन की प्रतिष्ठा एवं यजमान अधिक हो तो कर्मपूर्णता के लिए गणेश आदि देवताओं का पूजन एवं अन्य कर्म ब्राह्मणों का विभाग कर के एकसाथ संपन्न करें । एक मतसे गणेश, वास्तु, योगिनी, क्षेत्रपातल प्रधानदेवता आदि का पूजन प्रारंभमें ही गणेश स्मर्ण पश्चात्‌ करें । मध्याहन तक कुटीरहोम, जलयात्राअ, प्रतिमा की ग्रामयात्रा आदि करें ताकि मध्याहन पश्चात्‌ स्नपनविधि तथा अन्य कर्म हो सकें । प्रतिष्ठाकर्म कम सें कम तीनदिन का हो ।   ह्म
अगर प्रतिष्ठा तीन दिन की हो ---

द्वितीयदिनसंकल्प :--- प्रतिष्ठा कर्मण: अंगभूतं द्वितीयदिने ब्राह्मणपूजनं स्थापितदेवतापूजनं जलयात्रां प्रासादवास्तुशान्तिं स्नपनविधिं प्रासादस्नपनं प्रासादाधिवासनं मूर्तिमूर्त्यधिपतिलोकपाल आवाहनं शय्याधिवासं तत्वन्यासहोमं शांतिकपौष्टिकहोमं मूर्तिमूर्त्यधिपतिलोकपालहोमं व्याहृतिहोमं तत्वन्यासान्‌ पिंडिकाधिवासनं अन्यविहितं कर्म करिष्ये ।

तृतीयदिनसंकल्प :--- (प्रधानसंकल्प का कुछ अंश लें,) प्रतिमासु देवकला सांन्निध्यहेतवे प्रतिष्ठादिने स्थापितदेवतापूजनं शांतिकपौष्टिकहोमं मूर्तिमूर्त्यधिपतिलोकपालहोमं व्याहृतिहोमं प्रतिष्ठाहोमं अद्योरहोमं स्थापितदेवताहोमं उत्तरतन्त्रं च करिष्ये ।

अधिक दिन होने पर विध क्रम निश्चित करें तथापि प्रतिदिन कृत्य - स्थापितदेवतापूजन, शांतिकपौष्टिकहोम, मूर्तिमूर्त्यधिपतिलोकपालहोम, व्याहृतिहोम आदि करें ।’

गणेशपूजन, पुण्याहवाचन, मातृका, वसोर्द्धाराआदि याज्ञिकरत्नम्‌ अनुसार हो । प्राणप्रतिष्ठा में देव्यथर्वशीर्ष का विशेष महत्व न भूलें । देवतास्थापन निमित्त पूर्णमंत्र के लिए शुक्ल यजुर्वेदीय माध्यंदिनीय संहिता जो हमारा प्रकाशन है उसकी सहायता लें । पजा में उपयोगी मंत्रों की विस्तृतसूचि उसमें दी गई है ।

दिग्रक्षणम :--- ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूषो हस्ताभ्याम्‌ । आददेऽध्वजरकृतन्देवेभ्यऽइन्द्रस्य बाहुरसि दक्षण: सहस्रभृष्टि: शततेजावायुरसि तिग्मतेजा द्विषतो वध: ॥ पृथिवि देवयजन्योषध्यास्ते मूलं  माहि सिषं व्रजङगच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवित: परमस्यां पृथिव्या शतेन पाशैर्योऽस्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो भा मौक्‌ ॥ अपाररुं पृथिव्यी देवयजनाद्वध्यासं व्रजङगच्छ गोष्ठानं वर्षतु ते द्यौर्बधान देव सवित: परमस्यां पृथिव्या शतेन पाशैर्योऽस्मान्द्वेष्ट यञ्च वयन्द्विष्म स्तमतो मा मौक । अररो दिवं मा पप्तो द्रप्सस्ते द्यांमा स्कन्‌ व्रजङगच्छ गोष्ठानं वर्षतु ते धौर्हधान देव सवित: परमस्यां पृथिव्या शतेन पाशैर्योऽस्मान्द्वेष्टि यञ्च वयन्द्विष्मस्तमतो मा मौक्‌ ॥

दिग्रक्षणम :--- ॐ कृणुष्वपाज: प्रसितिन्न पृथ्वीं पाहि राजेवामवा २ ऽइभेन । तृष्वीमनु प्रसितिन्द्रूणानो‍ऽस्तासि विध्य रक्षसस्तपिष्ठै: ॥ तव भ्रमासऽआशुया पतन्त्यनु स्पृश धृषता शोशुचान: । तपू ष्यग्ने जुव्हा पतङगानसंदितो विसृज विष्वगुल्का: ॥ प्रति स्पशो विसृज तूर्णितमो बवा पायुर्विशोऽअस्या अदब्ध: । मो नो दूरेऽअघश सो य़ोऽअन्त्यग्ने माकिष्टे व्यथिरादधर्षीत्‌ । उदग्ने तिष्ठ प्रत्यातनुष्वन्युमित्राँ २ ऽओषतात्तिग्महेते  । यो नोऽअराति समिधान चक्रे नीचा तन्धक्ष्यतसन्न शुष्कम्‌ ॥ ऊर्ध्वो भव प्रति विध्याध्यस्म दाविष्कृणुष्व दैवान्यग्ने । अव स्थिरा तनुहि पातुजूनाञ्जामिमजामिं प्रमृणीहि शत्रून्‌ । अग्नेष्टवा तेजसा सादयामि ॥

दिग्रक्षणम्‌ :--- ॐ नमोस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषव: । तेभ्यो दशप्राचीर्दश दक्षिणा दशप्रतीचीर्दशोदीचीर्दशोर्ध्वा: । तेभ्यो नमोऽअस्तु ते नो ऽ वन्तु ते नो मृडयन्तु ते यन्द्विष्मो यश्चनो द्वेष्टि तमेषाञ्जम्भे दध्म: ।
नमोस्तु रुद्रेभ्यो ये ऽ न्तरिक्षेयेषां वातऽइषव: । तेभ्यो०
नमोस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषव: । तेभ्यो०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP