संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सुभाषितरत्नकोशः|
ततोऽन्धकारव्रज्या

सुभाषितरत्नकोशः - ततोऽन्धकारव्रज्या

विद्याकर (१०५०-११३०) एक बौद्ध विद्वान कवि होते. त्यांची कृति 'सुभाषितरत्नकोश' प्रसिद्ध आहे.


किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैस् तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः ।
किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः २८.१ ॥८८५॥

निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः ।
ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगल् लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः २८.२ ॥८८६॥
मनोविनोदस्य

द्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् ।
शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी २८.३ ॥८८७॥

चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः ।
विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि सम्प्रत्ययः २८.४ ॥८८८॥

घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति काष्ठानाम् ।
छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि २८.५ ॥८८९॥

नर्घराघव २.५३

मुरारेः

रहःसंकेतस्थो घनतमतमःपुञ्जपिहित- वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि ।
सडत्काराद् अल्पाद् अपि निभृतसम्प्राप्तरमणी- भ्रमभ्राम्यद्बाहुर् दमदमिकयोत्ताम्यति युवा २८.६ ॥८९०॥
नोः ॥

हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां ग्रस्तं हन्त निशाचरैर् इव तमःस्तोभैः समस्तं जगत् ।
कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीतद्युतिर् ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पातालगर्भाद् इव २८.७ ॥८९१॥

कस्यैतद्

विजयेन्द्रस्य

उत्सारितो हसितदीधितिभिः कपोलाद् एकावलीभिर् अवधूत इव स्तनेभ्यः ।
अङ्गेष्व् अलब्धपरिभोगसुखो ऽन्धकारो गृह्णाति केशरचनासु रुषेव नारीः २८.८ ॥८९२॥

व्योम्नस् तापिच्छगुच्छावलिभिर् इव तमोवल्लरीभिर् व्रियन्ते पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव ।
वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु २८.९ ॥८९३॥

अत्युत्सार्य बहिर् विटङ्गवडभीगण्डस्थलश्यामिकां भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः ।
आरूढस्य भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव २८.१० ॥८९४॥
भट्टगणपतेः

तनुलग्ना इव ककुभः क्ष्मावलयं चरणचारमात्रम् इव ।
वियद् इव चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते २८.११ ॥८९५॥

उत्तंसः केकिपिच्छैर् मरकतवलयश्यामले दोःप्रकाण्डे हारः सारेन्द्रनीलैर् मृगमदरचितो वक्त्रपत्रप्रपञ्चः ।
नीलाब्जैः शेखरश्रीरसितवसनता चेत्य् अभीकाभिसारे सम्प्रत्य् एणेक्षणानां तिमिरभरसखी वर्तते वेशलीला २८.१२ ॥८९६॥
राजशेखरस्यैतौ

इत्य् अन्धकारव्रज्या ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP