Dictionaries | References

अभिज्ञानम्

   { abhijñānam }
Script: Devanagari

अभिज्ञानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अभिज्ञानम् [abhijñānam]   1 recognition; तदभिज्ञानहेतोर्हि दत्तं तेन महात्मना Rām. (अभिज्ञान is a combination of अनुभव or direct perception and स्मृति or recollection; a sort of direct perception assisted by the memory; as when we say 'this is the same man I saw yesterday' सोऽयं ह्यो दृष्टो नरः, अनुभव or direct perception leading to the identification expressed by अयम् and the memory leading to the reference to past action expressed by सः).
   remembrance, recollection; knowledge, ascertainment.
   (a) A sign or token of recognition (person or thing); वत्स योगिन्यस्मि मालत्यभिज्ञानं च धारयामि [Māl.9;] [Bk.8.118,124;] [R.12.] 62; [Me.114;] उपपन्नेरभिज्ञानैर्दूतं तमवगच्छत [Rām.]
   The dark portion in the dise of the moon. cf. अभिज्ञानं स्मृतावपि । गर्वे ज्ञाने च हिंसायां प्रणवे च समीरितम् nm. -Comp.
-आमरणम्   a recognition-ornament, a token-ring. अभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यते [Ś.4.]
-पत्रम्   a certificate, letter of recommendation.
-शाकुन्तलम्  N. N. of a celebrated drama by Kālidāsa in seven acts, in which king Duṣyanta marries Kaṇva's foster daughter Śakuntalā by the Gāndharva form of marriage, forgets all about her owing to the curse of Durvāsas, but ultimately recollects, at the sight of the token-ring (अभिज्ञान) that he had duly married her; अभिज्ञानेन स्मृता शकुन्तला अभि- ज्ञानशकुन्तला; तामधिकृत्य कृतं नाटकं˚ शाकुन्तलम्; (the reading ˚शाकुन्तलम् is grammatically indefensible).

अभिज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कञ्चित् दृष्ट्वा तदेव सः इति कथनम्।   Ex. प्रत्यक्षदर्शिनः अभावात् अपराधिनः अभिज्ञानं न जातम्।
ONTOLOGY:
कार्य (action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasشِناخت , پہچان
malതിരിച്ചറിയല്
mniꯁꯛ ꯈꯪꯕ
urdشناخت , پہچان
 noun  बोधनस्य क्रिया भावो वा।   Ex. ताम्रस्य अभिज्ञानं पाषाणकाले एव जातम्।
HYPONYMY:
अभिज्ञानम्
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
tamஅறிந்து கொள்ளுதல்
urdشناخت , پہپچان , انکشاف
 noun  गतकालं स्मर्तुं स्थापिता किञ्चित् वस्तु।   Ex. इदं गृहम् अस्माकं पूर्वजानां अभिज्ञानम् अस्ति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अभिज्ञा, सूचकः, चिह्नम्, ज्ञानम्, ज्ञानम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP