सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
Ex. प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कृष्णबिन्द्वाकारकम् अङ्कनं यत् स्त्रीभिः कपोलादिषु अवयवेषु क्रियते।
Ex. सीता स्वस्य कपोले चिह्नम् अङ्कयति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।
Ex. प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
malസസ്യങ്ങള് മുറിക്കുമ്പോള് ഊറിവരുന്ന ദ്രവം mniꯃꯃꯤ
urdداغ , دھبہ , نشان , گندگی , نقص , عیب , कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
Ex. वृष्टिविरामस्य चिह्नं न दृश्यते।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
वस्तुनः व्यावर्तकः धर्मः।
Ex. मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)