Dictionaries | References

चिह्नम्

   { cihnam }
Script: Devanagari

चिह्नम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
चिह्नम् [cihnam]   1 mark, spot, stamp, symbol; emblem, badge, symptom; ग्रामेषु यूपचिह्नेषु [R.1.44;3.55;] संनिपातस्य चिह्नानि [Pt.1.177.]
   A sign, indication; प्रसादचिह्नानि पुरःफलानि [R.2.22;] प्रहर्षचिह्न 2.68.
   A sign of the zodiac.
   stamp, print, impression; पद˚.
   aim, direction. -Comp.
-कारिन्   a.
   marking, spotting.
   striking, wounding, killing.
   frightful, hideous.

चिह्नम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।   Ex. प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कृष्णबिन्द्वाकारकम् अङ्कनं यत् स्त्रीभिः कपोलादिषु अवयवेषु क्रियते।   Ex. सीता स्वस्य कपोले चिह्नम् अङ्कयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯁꯝꯕꯔ꯭ꯨ
urdتل , سیاہ نقطہ
 noun  वस्तुनः पृष्ठभागस्योपरि वर्तमानम् अन्यवर्णस्य अङ्कनम्।   Ex. प्रायः बालकानां पाठशालायाः गणवेशेषु मस्याः चिह्नानि दृश्यन्ते।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kokखत
malസസ്യങ്ങള്‍ മുറിക്കുമ്പോള്‍ ഊറിവരുന്ന ദ്രവം
mniꯃꯃꯤ
urdداغ , دھبہ , نشان , گندگی , نقص , عیب ,
 noun  कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।   Ex. वृष्टिविरामस्य चिह्नं न दृश्यते।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वस्तुनः व्यावर्तकः धर्मः।   Ex. मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अङ्कम्, सूचकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP