Dictionaries | References
m

mark

   
Script: Latin

mark

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
malചിത്രതയ്യലുള്ള തുണി , മാര്‍ക് , അടയാളം
urdحاصل شدہ نمبر , چاند , چھینٹ , داغ , دھبّہ , بوند , قطرہ , مارک , جرمن مارک , نشان , علامت , آثار , داغ , دھبّہ , نشان
 verb  

mark

बैंकिंग शब्दांवली  | English  Marathi |   | 
   १ऍहिह्न,निशान, मार्क २. अंक, नंबर

mark

  न. चिन्ह
  स्त्री. खूण

mark

शरीर परिभाषा  | English  Marathi |   | 
  पु. गुण
  पु. गुणांक
  पु. प्राप्तांक
  न. चिन्ह
  न. लक्षण

mark

भूशास्त्र  | English  Marathi |   | 
  न. लक्षण
  न. चिन्ह

mark

भौतिकशास्त्र  | English  Marathi |   | 

mark

साहित्य समीक्षा  | English  Marathi |   | 
  न. चिन्ह

mark

गणितशास्त्र | English  Marathi |   | 
  स्त्री. खूण

mark

कृषिशास्त्र | English  Marathi |   | 
  न. चिन्ह

mark

ग्रंथालयशास्त्र | English  Marathi |   | 
  न. चिन्ह
  स्त्री. खूण

mark

लोकप्रशासन  | English  Marathi |   | 

mark

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. निशाणी
  स्त्री. खूण
  न. चिन्ह

mark

मानसशास्त्र  | English  Marathi |   | 
  न. चिन्ह
  स्त्री. निशाणी

mark

  न. चिन्ह
   character

mark

भूगोल  | English  Marathi |   | 

mark

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Mark,s.लक्षणं. चिह्नं, अंकः, लिंगं, लांछनं, व्यंजनं, अभिज्ञानं.
ROOTS:
लक्षणं.चिह्नंअंकलिंगंलांछनंव्यंजनंअभिज्ञानं
   2कलंकः, लक्ष्मन्n., अंकः, बिंदुः; ‘m. on the bodyसामुद्रं, लक्षणं;whose distinctive m. is boldnessसाहसलांछनः; ‘freckly m.’ जडुलः, कालकः, पिप्लुः, तिलकः; ‘an interpreter of bodily m. s’ सामुद्रिकः.
ROOTS:
कलंकलक्ष्मन्अंकबिंदुसामुद्रंलक्षणंसाहसलांछनजडुलकालकपिप्लुतिलकसामुद्रिक
   3ले(रे)खा, अंकः.
ROOTS:
ले(रे)खाअंक
   4लक्ष्यं, शरव्यं, वेध्यं, बाणलक्ष्यं; लक्षं;hitting the m.’ लक्ष्य- -भेदः;hit the m.’ लक्ष्यं भिद् 7 P or व्यध् 4 P; ‘wide of the m.’ अप्रस्तुत, अप्रास्ताविक (कीf.). -v. t.अंक् 10, चिह्नयति-मुद्रयति (D.), लांछ् 1 P.
ROOTS:
लक्ष्यंशरव्यंवेध्यंबाणलक्ष्यंलक्षंलक्ष्यभेदलक्ष्यंभिद्व्यध्अप्रस्तुतअप्रास्ताविककीअंक्चिह्नयतिमुद्रयतिलांछ्
   2क- -लंकयति-मलिनयति (D.), मलिनी-कलुषी- -कृ 8 U.
ROOTS:
लंकयतिमलिनयतिमलिनीकलुषीकृ
   3लिख् 6 P, रेखाः लिख्.
   4लक्ष् 10, आ-उप-°; नि-र्-प्र-सं-अव-ईक्ष् 1 A. अव- -धा 3 U; आलोच् 10, विमृश् 6 P; निरूप् 10; ‘m. out’ परिच्छिद् 7 P, सीमां निर्धृ 10 or निर्दिश् 6 P, लक्ष्, बाह्यरेखां लिख्.
ROOTS:
   -ed, a.चिह्नित, मुद्रित, अंकित, कृत-लक्षण-लांछन, मुद्रांकित; ‘an arm m. with the scar of the bow-stringमौर्वीकिणांकः भुजः [Page279] (S. l.).
ROOTS:
चिह्नितमुद्रितअंकितकृतलक्षणलांछनमुद्रांकितमौर्वीकिणांकभुज
   -Marksman,s.लक्ष्यभेदिन्- -वेधिन्m.,सुसंधानी, शराभ्यासकुशलः, धनुर्विद्.
ROOTS:
लक्ष्यभेदिन्वेधिन्सुसंधानीशराभ्यासकुशलधनुर्विद्

mark

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MARK , s.
(Sign, token by which a thing is known) चिह्नं,लक्षणं, लाञ्छनं, लिङ्गं, अङ्कः -ङ्कं, अभिज्ञानं, व्यञ्जनं, व्यञ्जकः -कं,लक्ष्यं, लक्ष्मn.(न्), लक्ष्मणं, ललामं. —
(Spot) कलङ्कः, अङ्कः, चिह्नं,विन्दुःm., विप्लुट् (ष्), विप्रुट्, गण्डः. —
(Mark on the body) सामुद्रं, सामुद्रचिह्नं, सामुद्रिकलक्षणं, तिलः -लकः, तिलकालकः;
‘an interpreter of marks on the body,’ सामुद्रिकः;
‘an auspicious mark,’ सुलक्षणं, सुचिह्नं;
having auspicious marks,’ सुलक्षणी-णिनी -णि (न्), सुलक्षणिकः -का -कं;
having thirty-two auspicious marks,’ द्वात्रिंशल्लक्षणोपेतः -ता -तं;
‘an inauspicious mark,’ कुलक्षणं, अपलक्षणं, दुर्लक्षणं, दुश्चिह्नं;
having in- auspicious marks,’ कुलक्षणी -णिनी &c., कुलक्षणः -णा -णं. —
(butt for shooting at) लक्ष्यं, वाणलक्ष्यं, लक्षं, वेध्यं, व्यध्यः, शरव्यं,दृष्टिगुणः, प्रतिकायः;
hitting the mark,’ लक्ष्यभेदः;
‘to hit the mark,’ लक्ष्यं भिद् (c. 7. भिनत्ति, भेत्तुं) or व्यध् (c. 4. विध्यति,व्यद्धुं), लक्ष्यवेधनं कृ. —
(line) रेखा, लेखा.
ROOTS:
चिह्नंलक्षणंलाञ्छनंलिङ्गंअङ्कङ्कंअभिज्ञानंव्यञ्जनंव्यञ्जककंलक्ष्यंलक्ष्म(न्)लक्ष्मणंललामंकलङ्कविन्दुविप्लुट्(ष्)विप्रुट्गण्डसामुद्रंसामुद्रचिह्नंसामुद्रिकलक्षणंतिललकतिलकालकसामुद्रिकसुलक्षणंसुचिह्नंसुलक्षणीणिनीणिसुलक्षणिककाकंद्वात्रिंशल्लक्षणोपेततातंकुलक्षणंअपलक्षणंदुर्लक्षणंदुश्चिह्नंकुलक्षणीकुलक्षणणाणंवाणलक्ष्यंलक्षंवेध्यंव्यध्यशरव्यंदृष्टिगुणप्रतिकायलक्ष्यभेदभिद्भिनत्तिभेत्तुंव्यध्विध्यतिव्यद्धुंलक्ष्यवेधनंकृरेखालेखा
   
To MARK , v. a.
(Stamp, impress with a mark) चिह्न (nom. चिह्न-यति -यितुं), अङ्क् (c. 10. अङ्कयति -यितुं), लक्ष् (c. 10. लक्षयति -यितुं), मुद्र् (nom. मुद्रयति -यितुं), लाञ्छ् (c. 1. लाञ्छति -ञ्छितुं), अङ्कं कृ,चिह्नं कृ, लक्षणं कृ, लक्षीकृ. —
(Stain) कलङ्क (nom. कलङ्कयति -यितुं), मलिन (nom. मलिनयति -यितुं), कलङ्कीकृ, लाञ्छ्. —
(Draw a line) लिख् (c. 6. लिखति, लेखितुं), आलिख्, रेखां कृ. —
(notice, ob- serve) लक्ष्, आलक्ष्, उपलक्ष्, अवेक्ष् (c. 1. -ईक्षते -क्षितुं), निरीक्ष्,वीक्ष्, समीक्ष्, प्रेक्ष्. —
(Mark out, define) परिछिद् (c. 7. -छिनत्ति-छेत्तुं), परिछेदं कृ, निर्दिश् (c. 6. -दिशति -देष्टुं), लक्ष्, लक्षीकृ. —
(Mark out, trace the outline) वाह्यरेखां लिख् or अङ्क् or कृ,वहिर्लेखां कृ.
ROOTS:
चिह्नचिह्नयतियितुंअङ्क्अङ्कयतिलक्ष्लक्षयतिमुद्र्मुद्रयतिलाञ्छ्लाञ्छतिञ्छितुंअङ्कंकृचिह्नंलक्षणंलक्षीकृकलङ्ककलङ्कयतिमलिनमलिनयतिकलङ्कीकृलिख्लिखतिलेखितुंआलिख्रेखांआलक्ष्उपलक्ष्अवेक्ष्ईक्षतेक्षितुंनिरीक्ष्वीक्ष्समीक्ष्प्रेक्ष्परिछिद्छिनत्तिछेत्तुंपरिछेदंनिर्दिश्दिशतिदेष्टुंवाह्यरेखांवहिर्लेखां
   
To MARK , v. n.
(Note, take notice) आलोच् (c. 10. -लोचयति यितुं), आलक्ष् (c. 10. -लक्षयति -यितुं), निरूप् (c. 10. -रूपयति -यितुं), समीक्ष्, (c. 1. -ईक्षते -क्षितुं), समीक्षां कृ, बुध् (c. 4. बुध्यते, बोद्धुं), विमृश् (c. 6. -मृशति -म्रष्टुं), परामर्शं कृ, विवेचनं कृ.
ROOTS:
आलोच्लोचयतियितुंआलक्ष्लक्षयतियितुंनिरूप्रूपयतिसमीक्ष्ईक्षतेक्षितुंसमीक्षांकृबुध्बुध्यतेबोद्धुंविमृश्मृशतिम्रष्टुंपरामर्शंविवेचनं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP