|
MARK , s.
(Sign, token by which a thing is known) चिह्नं,लक्षणं, लाञ्छनं, लिङ्गं, अङ्कः -ङ्कं, अभिज्ञानं, व्यञ्जनं, व्यञ्जकः -कं,लक्ष्यं, लक्ष्मn.(न्), लक्ष्मणं, ललामं. —
(Spot) कलङ्कः, अङ्कः, चिह्नं,विन्दुःm., विप्लुट् (ष्), विप्रुट्, गण्डः. —
(Mark on the body) सामुद्रं, सामुद्रचिह्नं, सामुद्रिकलक्षणं, तिलः -लकः, तिलकालकः; ‘an interpreter of marks on the body,’ सामुद्रिकः; ‘an auspicious mark,’ सुलक्षणं, सुचिह्नं; ‘having auspicious marks,’ सुलक्षणी-णिनी -णि (न्), सुलक्षणिकः -का -कं; ‘having thirty-two auspicious marks,’ द्वात्रिंशल्लक्षणोपेतः -ता -तं; ‘an inauspicious mark,’ कुलक्षणं, अपलक्षणं, दुर्लक्षणं, दुश्चिह्नं; ‘having in- auspicious marks,’ कुलक्षणी -णिनी &c., कुलक्षणः -णा -णं. —
(butt for shooting at) लक्ष्यं, वाणलक्ष्यं, लक्षं, वेध्यं, व्यध्यः, शरव्यं,दृष्टिगुणः, प्रतिकायः; ‘hitting the mark,’ लक्ष्यभेदः; ‘to hit the mark,’ लक्ष्यं भिद् (c. 7. भिनत्ति, भेत्तुं) or व्यध् (c. 4. विध्यति,व्यद्धुं), लक्ष्यवेधनं कृ. —
(line) रेखा, लेखा.
ROOTS: चिह्नंलक्षणंलाञ्छनंलिङ्गंअङ्कङ्कंअभिज्ञानंव्यञ्जनंव्यञ्जककंलक्ष्यंलक्ष्म(न्)लक्ष्मणंललामंकलङ्कविन्दुविप्लुट्(ष्)विप्रुट्गण्डसामुद्रंसामुद्रचिह्नंसामुद्रिकलक्षणंतिललकतिलकालकसामुद्रिकसुलक्षणंसुचिह्नंसुलक्षणीणिनीणिसुलक्षणिककाकंद्वात्रिंशल्लक्षणोपेततातंकुलक्षणंअपलक्षणंदुर्लक्षणंदुश्चिह्नंकुलक्षणीकुलक्षणणाणंवाणलक्ष्यंलक्षंवेध्यंव्यध्यशरव्यंदृष्टिगुणप्रतिकायलक्ष्यभेदभिद्भिनत्तिभेत्तुंव्यध्विध्यतिव्यद्धुंलक्ष्यवेधनंकृरेखालेखा
To MARK , v. a.
(Stamp, impress with a mark) चिह्न (nom. चिह्न-यति -यितुं), अङ्क् (c. 10. अङ्कयति -यितुं), लक्ष् (c. 10. लक्षयति -यितुं), मुद्र् (nom. मुद्रयति -यितुं), लाञ्छ् (c. 1. लाञ्छति -ञ्छितुं), अङ्कं कृ,चिह्नं कृ, लक्षणं कृ, लक्षीकृ. —
(Stain) कलङ्क (nom. कलङ्कयति -यितुं), मलिन (nom. मलिनयति -यितुं), कलङ्कीकृ, लाञ्छ्. —
(Draw a line) लिख् (c. 6. लिखति, लेखितुं), आलिख्, रेखां कृ. —
(notice, ob- serve) लक्ष्, आलक्ष्, उपलक्ष्, अवेक्ष् (c. 1. -ईक्षते -क्षितुं), निरीक्ष्,वीक्ष्, समीक्ष्, प्रेक्ष्. —
(Mark out, define) परिछिद् (c. 7. -छिनत्ति-छेत्तुं), परिछेदं कृ, निर्दिश् (c. 6. -दिशति -देष्टुं), लक्ष्, लक्षीकृ. —
(Mark out, trace the outline) वाह्यरेखां लिख् or अङ्क् or कृ,वहिर्लेखां कृ.
To MARK , v. n.
(Note, take notice) आलोच् (c. 10. -लोचयति यितुं), आलक्ष् (c. 10. -लक्षयति -यितुं), निरूप् (c. 10. -रूपयति -यितुं), समीक्ष्, (c. 1. -ईक्षते -क्षितुं), समीक्षां कृ, बुध् (c. 4. बुध्यते, बोद्धुं), विमृश् (c. 6. -मृशति -म्रष्टुं), परामर्शं कृ, विवेचनं कृ.
|