Dictionaries | References
I

Interest

   
Script: Latin

Interest

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
benরুচি , ইচ্ছা , পসন্দ , পছন্দ , অভিরুচি , সুদ , কুসীদ , ব্যাজ , বাড়ি , কলন্তর
urdدلچسپی , پسند , شوق , رغبت , چاہت , خواہش , مزہ , لطف , سود , بیاج , نفع
 verb  
Wordnet:
bdनांथाबना था , नांना था
benপড়া , চিন্তা করা , মাথায় ঘোরা , ভাবা
oriଚିନ୍ତାଲାଗିବା|

Interest

बैंकिंग शब्दांवली  | English  Marathi |   | 
   १.ब्याज २्इत,लाभ ३.रुचि,दिलचस्पी

Interest

  न. व्याज
  न. (advantage, profit) हित
  पु. law (legal concern, title, right in a property or pecuniary stake in a commercial undertaking etc.) हितसंबंध
  पु. (person interested in any particular business etc.) हितसंबंधी
  स्त्री. (concern, curiosity or quality exciting them) रुचि
  स्त्री. गोडी
  स्त्री. आस्था
   compound interest चक्रवाढ व्याज
   overdue interest थकलेले व्याज
   simple interest सरळ व्याज

Interest

शरीर परिभाषा  | English  Marathi |   | 
  स्त्री. रुचि . अभिरुचि
  पु. रस
  स्त्री. गोडी
  स्त्री. आस्था

Interest

रसायनशास्त्र  | English  Marathi |   | 

Interest

शासन व्यवहार  | English  Marathi |   | 
  स्त्री. आस्था
  स्त्री. गोडी
  पु. हितसंबंध

Interest

भौतिकशास्त्र  | English  Marathi |   | 

Interest

गणितशास्त्र | English  Marathi |   | 
  न. व्याज
   चोम्पोउन्द् इन्तेरेस्त् चक्रवाढ व्याज
   सिम्प्ले इन्तेरेस्त् सरळ व्याज

Interest

परिभाषा  | English  Marathi |   | 
  पु. हितसंबंध
  स्त्री. आवड
  स्त्री. अभिरुचि
   motive

Interest

लोकप्रशासन  | English  Marathi |   | 

Interest

अर्थशास्त्र | English  Marathi |   | 
  न. व्याज
  पु. (legal concern, title, right in a property or pecuniary stake in a commercial undertaking etc.) हितसंबंध
  न. (state of being concerned or effected esp. with respect to advantage) हित
 सा.  (person interested in any particular business etc.) हितसंबंधी
  स्त्री. (concern, curiosity or quality exciting them) रुचि
  स्त्री. गोडी
  स्त्री. आस्था
   accrued interest प्रोद्भूत व्याज, उपार्जित व्याज
   compound interest चक्रवाढ व्याज
   gross interest सकल व्याज, स्थूल व्याज
   net interest निव्वळ व्याज
   overdue interest थकलेले व्याज
   एscheduled interest अनुसूचित व्याज
   एsimple interest सरळ व्याज

Interest

न्यायव्यवहार  | English  Marathi |   | 
  पु. हितसंबंध
  न. हित
  न. व्याज
  न. कुतूहल

Interest

विकृतीशास्त्र  | English  Marathi |   | 

Interest

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Interest,s.अर्थः, हितं, लाभः, कल्याणं, श्रे- -यस्n.,भूतिf.,क्षेमः-मं; ‘in my i.’ मदर्थे-र्थं.
ROOTS:
अर्थहितंलाभकल्याणंश्रेयस्भूतिक्षेममंमदर्थेर्थं
   2आदरः, स्नेहः, रागः, अवेक्षा, अनुरागः, स्पृहा, अपेक्षा.
ROOTS:
आदरस्नेहरागअवेक्षाअनुरागस्पृहाअपेक्षा
   3पक्षपातः, संगः; without any i. मुक्त-वीत-संगa.
ROOTS:
पक्षपातसंगमुक्तवीतसंग
   4 वृद्धिf.,वार्द्धुष्यं;simple i.’ सरलवृद्धिः;compound i.’ चक्रवृद्धिः, ‘i. at five percentपंचकेन शतेन, पंचकशतं, पंचोत्तरं शतं.
ROOTS:
वृद्धिवार्द्धुष्यंसरलवृद्धिचक्रवृद्धिपंचकेनशतेनपंचकशतंपंचोत्तरंशतं
   5भागः, अंशः, अधिकारः, उद्धारः.
ROOTS:
भागअंशअधिकारउद्धार
   6रसः, विनोदकत्वं, मनोहरता, हृदयंगमता; दृष्टं कथारसस्याक्षेपसामर्थ्यं (Ka. 346) ‘you have seen how the i. (i. ing nature) of the story diverted (me) from my topic’; ‘take or feel i.’ आदृ 6 A; ‘looking to one's own i.’ स्वार्थदृष्टि f.,स्वार्थपरता, स्वार्थलिप्सा. -v. t.अनुरंज्, c., स्नेहं-अनुरागं-उत्पद् c., अनुरक्त-सानुराग- a.कृ 8 U.
ROOTS:
रसविनोदकत्वंमनोहरताहृदयंगमतादृष्टंकथारसस्याक्षेपसामर्थ्यंआदृस्वार्थदृष्टिस्वार्थपरतास्वार्थलिप्साअनुरंज्स्नेहंअनुरागंउत्पद्अनुरक्तसानुरागकृ
   2वि-नुद् c., मनः-चित्तं-रंज् c. or विनुद् c., हृदयं गम् 1 P or आकृष् 1 P or हृ 1 P, मनो हृ.
ROOTS:
   3भागं-अंशं दा 3 U or लभ् 1 A or आप् 5 P; संबंध्-अनुषंज्- pass.
ROOTS:
भागंअंशंदालभ्आप्संबंध्अनुषंज्
   -ed,a.अनुरक्त, जातानुराग, जातस्नेह.
ROOTS:
   2 पक्षपातिन्, संगिन्, सपक्षपात.
   3आसक्त, निविष्ट, निरत.
ROOTS:
   4भागिन्, अंशिन्.
ROOTS:
भागिन्अंशिन्
   5संबद्ध, लाभालाभसंबद्ध.
ROOTS:
संबद्धलाभालाभसंबद्ध
   6स्वार्थपर, स्वार्थदर्शिन्, स्वलाभासक्त, स्वहितपरायण-तत्पर, स्वलाभा- -पेक्ष, स्वहितैषिन्, स्वार्थलिप्सु.
ROOTS:
स्वार्थपरस्वार्थदर्शिन्स्वलाभासक्तस्वहितपरायणतत्परस्वलाभापेक्षस्वहितैषिन्स्वार्थलिप्सु
   -ing,a. विनोदिन्, मनोहर, सरस, चित्ताकर्षिन्, हृदयंगम, हृदयहारिन्-ग्राहिन्, विनोदिन्, चित्तरंजक.
ROOTS:

Interest

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   INTEREST , s.
(advantage, good) अर्थः, हितं, लाभः, फलं, कल्याणं,कुशलं, मङ्गलं, क्षेमः -मं, श्रेयस्, भूतिःf.;
‘for the public interest,’ लोकहिताय;
‘one's own interest,’ स्वार्थः, स्वहितं, स्वलाभः,स्वकार्य्यं, आत्महितं, आत्मवृद्धिः;
‘for one's own interest,’ आत्म-हिताय, आत्मविवृद्धये;
regard to one's own interest,’ स्वार्थापेक्षा,स्वार्थदृष्टिःf., स्वहितावलोकनं, स्वार्थलिप्सा;
regardful of one's own interest,’ स्वार्थपरः -रा -रं, स्वार्थसाधनतत्परः -रा -रं, स्वार्थ-परायणः -णा -णं, स्वार्थलिप्सुः -प्सुः -प्सु, स्वार्थार्थी -र्थिनी -र्थि (न्),स्वहितैषी -षिणी -षि (न्), स्वलाभपरायणः -णा -णं;
regardless of it.’ see disinterested. —
(concern, lively feeling about) स्नेहः, अवेक्षा, अपेक्षा, प्रतीक्षा, अनुरागः, रागः, स्पृहणीयत्वं, स्पृहा,सम्बन्धः, अभिसम्बन्धः, अभिसन्धानं. —
(partiality for, bias in favor of) सङ्गः, पक्षपातः, स्नेहः;
void of all interest in,’ वीतसङ्गः-ङ्गा -ङ्गं, मुक्तसङ्गः &c., निःसङ्गः &c., विपक्षपातः -ता -तं. —
(Grati- fication) विनोदः. —
(Power to interest or please) विनोदकत्वं,मनोरञ्जकता, हृद्गमत्वं, रसः. —
(Influence) गौरवं, गुरुत्वं, प्रभावः,प्राबल्यं, अधिकारः, भारः. —
(share, portion, participation in loss or gain) भागः, अंशः, विभागः, लाभालाभविभागित्वं, लाभा-लाभसम्बन्धः. —
(Interest on money, usury) वृद्धिःf., वार्धुष्यं, भागः,कलान्तरं, कारिका, कारिता, कुसीदवृद्धिःf.;
compound interest,’ चक्रवृद्धिःf.;
simple interest,’ सरलवृद्धिःf.;
bearing interest,’ सवृद्धिकः -का -कं, भागिकः -की -कं, भाग्यः -ग्या -ग्यं;
bearing no interest,’ अवृद्धिकः -की -कं;
‘interest at the rate of five per cent.,’ शते विंशमागः, पञ्चकं शतं, पञ्चोत्तरं;
‘at four per cent.,’ शते पञ्चविंशभागः;
‘at two per cent.,’ द्विकं शतं.
ROOTS:
अर्थहितंलाभफलंकल्याणंकुशलंमङ्गलंक्षेममंश्रेयस्भूतिलोकहितायस्वार्थस्वहितंस्वलाभस्वकार्य्यंआत्महितंआत्मवृद्धिआत्महितायआत्मविवृद्धयेस्वार्थापेक्षास्वार्थदृष्टिस्वहितावलोकनंस्वार्थलिप्सास्वार्थपररारंस्वार्थसाधनतत्परस्वार्थपरायणणाणंस्वार्थलिप्सुप्सुप्सुस्वार्थार्थीर्थिनीर्थि(न्)स्वहितैषीषिणीषिस्वलाभपरायणणंस्नेहअवेक्षाअपेक्षाप्रतीक्षाअनुरागरागस्पृहणीयत्वंस्पृहासम्बन्धअभिसम्बन्धअभिसन्धानंसङ्गपक्षपातस्नेहवीतसङ्गङ्गाङ्गंमुक्तसङ्गनिसङ्गविपक्षपाततातंविनोदविनोदकत्वंमनोरञ्जकताहृद्गमत्वंरसगौरवंगुरुत्वंप्रभावप्राबल्यंअधिकारभारभागअंशविभागलाभालाभविभागित्वंलाभालाभसम्बन्धवृद्धिवार्धुष्यंकलान्तरंकारिकाकारिताकुसीदवृद्धिचक्रवृद्धिसरलवृद्धिसवृद्धिककाकंभागिककीभाग्यग्याग्यंअवृद्धिककंशतेविंशमागपञ्चकंशतंपञ्चोत्तरंपञ्चविंशभागद्विकं
   
To INTEREST , v. a.
(Excite interest, partiality, or concern) स्नेहंor अनुरागं or स्पृहां or पक्षपातम् उत्पद् (c. 10. -पादयति -यितुं) or जन् (c. 10. जनयति -यितुं), अनुरञ्ज् (c. 10. -रञ्जयति -यितुं), अनुरक्तं-क्तां कृ, सानुरागं -गां कृ, सङ्गम् उत्पद्. —
(Engage the attention, amuse) विनुद् (c. 10. -नोदयति -यितुं), मनः or चित्तं विनुद् or रञ्ज् (c. 10. रञ्जयति -यितुं), हृदयं गम् (c. 1. गच्छति, गन्तुं), चित्तविनोदं कृ. —
(Give a share in) भागं or अंशं दा, संविभागित्वं or समांशित्वंदा, भागिनं -गिनीं कृ, अंशिनं -शिनीं कृ. —
(have a share in) भागं or अंशं लभ् (c. 1. लभते, लब्धुं) or प्राप् (c. 5. -आप्नोति -आप्तुं), भागी -गिनी -गि भू or अस्. —
(have concern in) सम्बन्ध् in pass. (-बध्यते), सम्बद्धः -द्धा -द्धं भू. — (Interest one's self for another) परहितैषी -षिणी -षि भू or अस्, परहितेप्सुः -प्सुः -प्सु भू, परहितार्थी-र्थिनी -र्थि भू.
ROOTS:
स्नेहंअनुरागंस्पृहांपक्षपातम्उत्पद्पादयतियितुंजन्जनयतिअनुरञ्ज्रञ्जयतिअनुरक्तंक्तांकृसानुरागंगांसङ्गम्विनुद्नोदयतिमनचित्तंरञ्ज्रञ्जयतिहृदयंगम्गच्छतिगन्तुंचित्तविनोदंभागंअंशंदासंविभागित्वंसमांशित्वंभागिनंगिनींअंशिनंशिनींलभ्लभतेलब्धुंप्राप्आप्नोतिआप्तुंभागीगिनीगिभूअस्सम्बन्ध्(बध्यते)सम्बद्धद्धाद्धंपरहितैषीषिणीषिपरहितेप्सुप्सुप्सुपरहितार्थीर्थिनीर्थि

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP