|
INTEREST , s.
(advantage, good) अर्थः, हितं, लाभः, फलं, कल्याणं,कुशलं, मङ्गलं, क्षेमः -मं, श्रेयस्, भूतिःf.; ‘for the public interest,’ लोकहिताय; ‘one's own interest,’ स्वार्थः, स्वहितं, स्वलाभः,स्वकार्य्यं, आत्महितं, आत्मवृद्धिः; ‘for one's own interest,’ आत्म-हिताय, आत्मविवृद्धये; ‘regard to one's own interest,’ स्वार्थापेक्षा,स्वार्थदृष्टिःf., स्वहितावलोकनं, स्वार्थलिप्सा; ‘regardful of one's own interest,’ स्वार्थपरः -रा -रं, स्वार्थसाधनतत्परः -रा -रं, स्वार्थ-परायणः -णा -णं, स्वार्थलिप्सुः -प्सुः -प्सु, स्वार्थार्थी -र्थिनी -र्थि (न्),स्वहितैषी -षिणी -षि (न्), स्वलाभपरायणः -णा -णं; ‘regardless of it.’ see disinterested. —
(concern, lively feeling about) स्नेहः, अवेक्षा, अपेक्षा, प्रतीक्षा, अनुरागः, रागः, स्पृहणीयत्वं, स्पृहा,सम्बन्धः, अभिसम्बन्धः, अभिसन्धानं. —
(partiality for, bias in favor of) सङ्गः, पक्षपातः, स्नेहः; ‘void of all interest in,’ वीतसङ्गः-ङ्गा -ङ्गं, मुक्तसङ्गः &c., निःसङ्गः &c., विपक्षपातः -ता -तं. —
(Grati- fication) विनोदः. —
(Power to interest or please) विनोदकत्वं,मनोरञ्जकता, हृद्गमत्वं, रसः. —
(Influence) गौरवं, गुरुत्वं, प्रभावः,प्राबल्यं, अधिकारः, भारः. —
(share, portion, participation in loss or gain) भागः, अंशः, विभागः, लाभालाभविभागित्वं, लाभा-लाभसम्बन्धः. —
(Interest on money, usury) वृद्धिःf., वार्धुष्यं, भागः,कलान्तरं, कारिका, कारिता, कुसीदवृद्धिःf.; ‘compound interest,’ चक्रवृद्धिःf.; ‘simple interest,’ सरलवृद्धिःf.; ‘bearing interest,’ सवृद्धिकः -का -कं, भागिकः -की -कं, भाग्यः -ग्या -ग्यं; ‘bearing no interest,’ अवृद्धिकः -की -कं; ‘interest at the rate of five per cent.,’ शते विंशमागः, पञ्चकं शतं, पञ्चोत्तरं; ‘at four per cent.,’ शते पञ्चविंशभागः; ‘at two per cent.,’ द्विकं शतं.
ROOTS: अर्थहितंलाभफलंकल्याणंकुशलंमङ्गलंक्षेममंश्रेयस्भूतिलोकहितायस्वार्थस्वहितंस्वलाभस्वकार्य्यंआत्महितंआत्मवृद्धिआत्महितायआत्मविवृद्धयेस्वार्थापेक्षास्वार्थदृष्टिस्वहितावलोकनंस्वार्थलिप्सास्वार्थपररारंस्वार्थसाधनतत्परस्वार्थपरायणणाणंस्वार्थलिप्सुप्सुप्सुस्वार्थार्थीर्थिनीर्थि(न्)स्वहितैषीषिणीषिस्वलाभपरायणणंस्नेहअवेक्षाअपेक्षाप्रतीक्षाअनुरागरागस्पृहणीयत्वंस्पृहासम्बन्धअभिसम्बन्धअभिसन्धानंसङ्गपक्षपातस्नेहवीतसङ्गङ्गाङ्गंमुक्तसङ्गनिसङ्गविपक्षपाततातंविनोदविनोदकत्वंमनोरञ्जकताहृद्गमत्वंरसगौरवंगुरुत्वंप्रभावप्राबल्यंअधिकारभारभागअंशविभागलाभालाभविभागित्वंलाभालाभसम्बन्धवृद्धिवार्धुष्यंकलान्तरंकारिकाकारिताकुसीदवृद्धिचक्रवृद्धिसरलवृद्धिसवृद्धिककाकंभागिककीभाग्यग्याग्यंअवृद्धिककंशतेविंशमागपञ्चकंशतंपञ्चोत्तरंपञ्चविंशभागद्विकं
To INTEREST , v. a.
(Excite interest, partiality, or concern) स्नेहंor अनुरागं or स्पृहां or पक्षपातम् उत्पद् (c. 10. -पादयति -यितुं) or जन् (c. 10. जनयति -यितुं), अनुरञ्ज् (c. 10. -रञ्जयति -यितुं), अनुरक्तं-क्तां कृ, सानुरागं -गां कृ, सङ्गम् उत्पद्. —
(Engage the attention, amuse) विनुद् (c. 10. -नोदयति -यितुं), मनः or चित्तं विनुद् or रञ्ज् (c. 10. रञ्जयति -यितुं), हृदयं गम् (c. 1. गच्छति, गन्तुं), चित्तविनोदं कृ. —
(Give a share in) भागं or अंशं दा, संविभागित्वं or समांशित्वंदा, भागिनं -गिनीं कृ, अंशिनं -शिनीं कृ. —
(have a share in) भागं or अंशं लभ् (c. 1. लभते, लब्धुं) or प्राप् (c. 5. -आप्नोति -आप्तुं), भागी -गिनी -गि भू or अस्. —
(have concern in) सम्बन्ध् in pass. (-बध्यते), सम्बद्धः -द्धा -द्धं भू. — (Interest one's self for another) परहितैषी -षिणी -षि भू or अस्, परहितेप्सुः -प्सुः -प्सु भू, परहितार्थी-र्थिनी -र्थि भू.
|