Dictionaries | References

रागः

   
Script: Devanagari

रागः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सङ्गीते स्वराणां विशेषेण प्रकारेण तथाक्रमेण कृतया रचनया भूतः गीतस्य आलेखः।   Ex. भारतीयसङ्गीते षड् रागाः सन्ति इति मन्यते।
HYPONYMY:
सामन्तरागः आशारागः नटनारायणः नटमल्हारः नटमलः पुरजरागः नायकरागः ललितरागः कोशलरागः चम्पकरागः विभासः चक्रधररागः नन्दरागः वसन्तमारुः नाटवसन्तः शोभनरागः कामोदः प्रदीपरागः षाडवः सिन्धुः श्रीवर्द्धनः कोकवः मनोध्यानः बङ्गालः बङ्गाली श्रीसमाधः रतिवाही सुघराई कान्हडा सिन्धूरा हुसैनीकान्हडा पिङ्गलः कुकुभः मधुः विमोहकः मेवाडः दरबारीकान्हडारागः झूमरी भूपतिः टङ्कः मधुमातः पञ्चतालेश्वरः महर्षिः बासरः स्वरप्रधानः चन्द्रभवनः कुसुमः गुण्डः रामश्री बडहंसः हनोदः कम्बोजः मायारविः नगनिका तुरङ्गगौडः बहारनशाखः हाडीरागः श्यामः चन्द्रबिम्बः चाञ्चरः नायकीरागः नायकीकान्हडारागः नायकीमल्लारः कौमारिकः चन्द्रकान्तः द्राविडगोड तिरवटः देशमल्लारः छायानटः खोखरः कदम्बनटः रुबाईएमनः जयमल्लारः जयेद्रागः गाराकान्हडारागः यन्त्राशरागः देशकारः त्रिवणः सिंहरागः सूहारागः हिन्दोलः सोरठ रागः हिण्डोलः वसन्तरागः मेघमल्हारः योगिया रागः मालवः बिहागडा पूरिया पीलुः खम्माचकान्हडारागः संकर रागः गान्धारः गान्धारपञ्चमः गान्धारभैरवः टोलरागः नाटः पञ्चमः नटः देशगान्धारः देशरागः देवगान्धारः त्रोटकः केदारः कैरातः कामोदरागः काफीरागः मेघनाटरागः मेघरागः कान्हडारागः कल्याणरागः श्रीरागः कलिङ्गडारागः कर्णाटरागः अहीरीरागः आभीररागः सारङ्गरागः मल्हाररागः गौडरागः गोण्डरागः अनन्तटङ्कारागः अडानारागः शङ्कररागः विहागरागः दरबारीरागः कुन्तलः हेमालः रागिणी मालकंसः भैरवः दीपकरागः मुकामरागः जङ्गलारागः जौनपुरी खमाजरागः
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
urdسر , لے , راگ
 noun  सः पदार्थः येन वस्तु रज्यते।   Ex. मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
   see : प्रेम

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP